Book Title: Vastupal Charitam
Author(s): Jinharshsuri
Publisher: Doshi Shantilal Kalidas
View full book text
________________
चरितम् ।
अष्टमः प्रस्तावः।
पोमांरितम् ।
श्रीवस्तुपाल कुलकम् ॥ ततो वयं गमिष्यामः, श्रीशत्रुञ्जयपर्वते । सर्वपापविनिर्मुक्त्य, सर्वतीर्थशिरोमणौ ॥४४॥ गुरुभिषग् युगादीशः, प्रणिधानं
* रसायनम् । सर्वभूतदया पथ्यं, सन्तु मे भवरुग्भिदे ॥४५॥ लब्धाः श्रियः सुखं स्पृष्टं, मुखं दृष्टं तनूरुहाम् । पूजितं दर्शन जैनं, न *
मृत्योर्भयमस्ति मे ॥४६॥ यतः-लब्ध्वा जन्म कृतं न तीर्थगमनं नो पूजिताः साधवः, प्रासादा न समुद्धृता जिनपतेनों निर्मिता * ॥१३१॥ | मूर्तयः । दत्तं पात्रजनाय नैव किमपि श्रेयोऽनपानादिकं, जायन्ते खलु ते कुचेलवपुषों नित्यं नरा दुःखिताः ॥४७॥ इत्युक्तं वस्तु
* पालेन, श्रुखा सत्यतया तदा । निश्चित्य सकुटुम्बेन, तेजःपालेन मन्त्रिणा ॥४८॥ सिद्धाद्रिगमनाद्यर्थ, सामग्री विदधेऽखिला । यात्रायै
मत्रिणा साकं, श्रीसङ्घोऽप्यमिलन्महान् ॥४९॥ तदानीं मिलनाद्यर्थ, सामन्तश्रेणिसंश्रितः । श्रीमान् विशलदेवोऽपि, मत्रिमन्दिरमा| ययौ ॥५०॥ सन्तोष्य प्राभृतैः प्रौढेरापृष्टो मन्त्रिणा नृपः । श्रीशत्रुञ्जययात्रायै, तेनादेशि सगौरवम् ॥५१॥ तव प्रसादाद्राजन्यराजी निर्जित्य दुर्जयाम् । तातपादैः कृतं राज्यमखण्डैश्वर्यपूरितम् ॥५२॥ यन्मन्त्रीश ! मयासादि, राज्यं सप्ताङ्गसुन्दरम् । अवसादः प्रसादस्तु, हेतुस्तत्र तवैव हि ॥५३॥ तदमूः सम्पदः सर्वा, भवतः सन्ति मन्त्रिराट् । पूर्ववत्सर्वकार्येषु, त्वया योज्या यथारुचि ॥५४॥ विधाय तदिमां यात्रां, पात्रायत्तीकृतश्रियम् । स्वावासं शीघ्रमागत्य, कर्तव्या व्यापृतिः पुनः ॥५५॥ इत्युदीर्य भवत्सहं, हेमलक्षत्रयं ततः । दत्त्वा ययौ निजावासं, प्रणतो मन्त्रिणा नृपः ॥५६॥ स्वयं मन्त्रीश्वरो वेश्म, नागडस्य ततोऽगमत् । तेनापि सत्कृतो भक्त्या, प्रौढासनप्रदानतः ॥५७॥ तं बभाषे महामात्य !, महाभाग वयं पुनः । भवान्तरविशुद्ध्यर्थ,तीर्थे श्रीविमलाचले ॥५८॥ यियासवो जिनाधीश, प्रणन्तुं बन्धुभिः समम् । मुनयोऽमी ततो जैना, ऋजवो रजसोज्झिताः ॥५९॥ दुष्टलोकात्त्वया सम्यग् , रक्षणीयाः प्रयत्नतः । येनामी जगदाधारधर्माधारधुरन्धराः ॥६०॥ त्रिभिर्विशेषकम् । गौर्जरोामिदं राज्यं, वनराजात्प्रभृत्यपि । स्थापितं जैन
मलिरा
॥१३॥

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286