Book Title: Vastupal Charitam
Author(s): Jinharshsuri
Publisher: Doshi Shantilal Kalidas

View full book text
Previous | Next

Page 275
________________ विशलो नृपः। समराख्यप्रतीहारप्रपञ्चप्रेरितोऽभ्यधात् ॥२६॥ मन्त्रीश्वर ! धनं सर्व, राजसम्बन्धि दीयताम् । दत्त्वा यथास्थितं | मन्त्रिनागडस्य स्वलेखकम् ॥२७॥ ऊचतुः सचिवौ राजन्नस्माभिरखिलं धनम् । श्रीवीरधवलाधीशनिर्देशविवशात्मभिः॥२८॥ शत्रुञ्जयो जयन्ताद्रिप्रमुखेषु सुखेच्छुभिः । यथाप्राप्तं सुतीर्थेषु, व्ययितं विविधेष्वपि ॥२९॥ पवित्रेषु च पात्रेषु, दीनदुःस्थितदेहिषु । चौलुक्य| श्रेयसे न्यस्तं, मार्गणानां गणेष्वपि ॥३०॥ युग्मम् । अत्राथै दीयतां तर्हि, किश्चिदिव्यं नृपोऽलपत् । सोमेश्वरो जगौ काव्यमेतत्त| स्मिन् क्षणे यथा ॥३१।। यस्मा(मासान् )न्मांसलपाटलापरिमलव्यालोलरोलम्बतः, प्राप्य प्रौढिमिमां समीर महतीं हन्त खया किं | | कृतम् । भास्वच्चन्द्रमसौ निरस्ततमसौ दूरं तिरस्कृत्य यत् , पादस्पर्शसहं विहायसि रजः स्थाने तयोः स्थापितम् ॥३२॥ श्रुत्वेति | नृपतिः प्रीतो, दिव्यकृत्यानयवर्तत । विसृष्टौ तेन सन्मान्य, तौ पुनर्गृहमागतौ ॥३३॥ साधर्मिकेषु वात्सल्यमकाऱ्यां बहुविस्तरम् । सर्वेषामपि साधूनां, वस्त्राद्यैश्च प्रपूजनम् ॥३४॥ ततः पश्चासराधीशप्रमुखाश्चैत्यसन्ततीः। नमस्कर्तुमना मन्त्री, प्रापद्वौर्जरपत्तने ॥३५॥ न्यक्षेणाभ्यर्च्य भावेन, तत्र सर्वजिनावलीः । मन्त्री सर्वेषु चैत्येषु, ध्वजारोपानचीकरत् ॥३६।। साधर्मिकेषु वात्सल्यं, सर्वगच्छर्षिपूजनम् । कृत्वा शर्केश्वरे सोज्गानन्तुं वामात्मजं जिनम् ।।३७।। अष्टाहिकोत्सवं कुर्वस्तत्र स्थित्वा स मत्रिराट् । नमस्यबैकतीर्थानि, मार्गे प्रापन्निजं गृहम् ॥३८॥ वस्तुपालोऽन्यदा किञ्चिज्ज्वरेण विधुरीकृतः। पुत्रपौत्रैः समायुक्तं, तेजःपालं सहोदरम् ॥३९॥ स्वपुत्रं जैत्रसिंहं च, समाहूय रहस्यवक् । वत्साः श्रीनरचन्द्राख्यगुरुभिर्मलधारिभिः॥४०॥ मन्वष्टभानु(१२८७)प्रमिते, | वर्षे भाद्रपदे तथा । दशमीदिवसे स्वर्गसम्प्राप्तिसमये निजे ॥४१॥ इत्यादेशि त्रिकालज्ञसंसदग्रेसरै रहः । अष्टनन्दरवौ (१२९८) वर्षे, स्वर्गारोहो भविष्यति ॥४२॥ भवतोऽपि महामात्य, जिनेन्द्रमतभास्वतः । इति तेषां गिरो नूनं, न चलन्ति कदाचन ॥४३॥ पञ्चभिः

Loading...

Page Navigation
1 ... 273 274 275 276 277 278 279 280 281 282 283 284 285 286