Book Title: Vastupal Charitam
Author(s): Jinharshsuri
Publisher: Doshi Shantilal Kalidas
View full book text
________________
श्रीवस्तुपाल चरितम् ।
स्माह, सुधाशीतगिरा नृपम् ॥ ७॥ देवासौ म्रियते नूनं परं मारयतेऽथवा । अस्मिन् व्यतिकरे वीरकुञ्जरोऽजयवीर्यवान् ॥८॥ राजन् ! साम्राज्यदीक्षायामयमेव गुरुस्तव । पितेवार्हति सन्मानं, विश्वविश्वोपकारकः || ९ || स किं प्रशस्यते सद्भिः कृतज्ञाग्रेसरः प्रभुः । जीर्णभृत्यकृतान् मन्तून्, यो द्वित्रा क्षमते न हि ॥ १० ॥ अन्येषामपि भृत्यानां मादृशां कीदृशी तव । मनस्याशा सदा सेवापराणां ॥१३०॥ | खलु भाविनी ॥ ११ ॥ इत्यादिमधुरास्वादां वाचं तस्य निशम्य ( निपीय) सः । प्रशान्तहृदयो भूत्वा राजा राजगुरुं जगौ ॥ १२ ॥ धीरां प्रदाय सन्मान्य, स समानीयतामिह । येन तस्मै यथायोग्यं, गौरवं दीयते पुनः ॥ १३ ॥ गत्वा सोऽपि नृपादेशाद्गुरुर्मन्त्रिगुरोगृहम् । नृपोपदिष्टमाचख्यौ तयोर्युक्तियुजा गिरा ॥ १४॥ वस्तुपालस्ततः प्रापत्समं तेन नृपान्तिकम् । सावधानः परं वीरप्रवरैः परितो वृतः || १५ || हृदि स्मरन् नृपस्तस्य, विविधोपकृतीः कृती । जनकस्येव सन्मानं, तदा प्रादात्प्रसत्तिमान् ॥ १६ ॥ उपशान्तस्ततो मन्त्री तं ननाम नरेश्वरम् । उत्थायालिङ्गि तेनापि, स्वार्धासननिवेशितः || १७ || पादाम्बुजेऽखिलास्तस्य, पातिता मातुला निजाः । अन्योन्यं कारितः सन्धिर्मन्त्रिमातुलयोः पुनः ॥ १८ ॥ युग्मम् || मन्त्री जगाद राजानमम्लानवदनद्युतिः । तव प्रसादतः स्वामिन् !, न किञ्चिन्न्यूनमस्ति मे ||१९|| परं देवगुरुद्वेषी, यो भविष्यति दुष्टधीः । तस्य शिक्षां करिष्यामि, समक्षं भवतः प्रभो ! ॥ २० ॥ ततो नरपतिः प्राह, सर्वेषां शृण्वतामिति । मुनीनां केन कर्त्तव्यं, न विरूपं मनागपि ॥ २१॥ सत्यशीलतपोनिष्ठा, गरिष्ठा जगतोsप्यमी । पूजनीया जनैः सर्वैः सर्वज्ञमतभानवः ||२२|| ततो गरीयसी जज्ञे, जिनधर्मप्रभावना । हृष्टोऽथ स्वगृहं प्रापन्नृपादेशेन मन्त्रिराट् ||२३|| मिलिता बन्धवः सर्वे समे च व्यवहारिणः । उत्तम्भिता ध्वजाः सौधे, भवद्वर्द्धापिनोत्सवे ||२४|| शत्रुजयावतारे श्रीजिननात्रमहोत्सवम् । विधाय पूजितस्ताभ्यां श्रीमान् सङ्घश्चतुर्विधः ॥ २५ ॥ अन्यदा सचिवाधीशं सानुजं
1833803888388888888888888
338-3438-XEDE-SEDEXED-BL-EB
अष्टमः प्रस्तावः ।
॥१३०॥

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286