Book Title: Vastupal Charitam
Author(s): Jinharshsuri
Publisher: Doshi Shantilal Kalidas
View full book text
________________
चरितम् ।
अष्टमः प्रस्तावः।
॥१२९॥
श्रीवस्तुपाल Jaal स्वामिभक्तैः प्रचक्रमे ॥७०॥ मन्त्रिनिर्मुक्तनाराचदुर्दिनेन प्रसर्पता । निस्तेजास्तत्क्षणाजज्ञे, भानुवद् डाहलाधिपः ॥७१।। मन्त्रिवाचा
| ततस्तेन, भयभ्रान्तेन निर्ममे । मन्त्रिराजाय गाङ्गेयलक्षप्राभृतमञ्जसा ॥७२।। ततो जयश्रियं पाणी, कृत्वा मन्त्रीश्वरानुजः । धवल|ake कपुरं प्रापदुच्छ्रितध्वजराजितम् ॥७३।। श्रीमद्विशलदेवेन, स्वयमालिङ्गय गौरवात । पितेव पूजितस्तेजःपालः पालितसत्पथः ॥७४।।
तद्धेम निखिलं तस्मै, दत्त्वा प्रीत्या नरेश्वरः । अन्तःसभं व्यधादेवं, स्वयमेव तदा स्तुतिम् ॥७५।। श्रीमांस्तेजःपालः, सचिवश्विरकालमस्तु तेजस्वी । येन जना निश्चिन्ताश्चिन्तामणिनेव नन्दन्ति ॥७६।। अनुजे दनुजारातिमन्त्रिजैत्रमतिप्रमे । जैत्रसिंहे स्वपुत्र च, न्यस्य राज्यधुरं ततः॥७७॥ शत्रुञ्जयोजयन्ताद्रितीर्थयात्रां सविस्तरम् । विधाय वस्तुपालेन, तद्धेम व्ययितं ध्रुवम् ॥७८॥ सङ्घ-पू
जोत्सवे तत्र, चित्रिताशेषविष्टपे । उपदेशं ददुस्तस्मै, श्रीमद्देवेन्द्रसूरयः ।।७९।। प्राणित्राणप्रकारैर्जगदुपकृतिभिर्भक्तिभिः श्रीजिनानां, * सत्कारैर्धार्मिकाणां स्वजनजनमनःप्रीणनैः पात्रदानैः । जीर्णोद्धारैर्यतिभ्यो वितरणविधिना शासनोद्भासनैश्च, प्रायः पुण्यैकभाजां भ
जति सफलतां श्रीरियं भाग्यलभ्या ॥८०॥ श्रीवीरधवलस्यासीद् , यावान् साम्राज्यविस्तरः। तावानेवाभवत्तस्य, क्रमान्मन्त्रिप्रभावतः ।।८१।। केवलं भृभुजा लब्धप्रसरेण महीतले । तेन श्रीवस्तुपालोऽपि, दृष्टो लघुतया हहा ॥८२।। सिंहनामाऽभवत्तस्य, भूभृतो मातुलः पुनः । अधिकारी तदादेशात् , समर्थः पार्थिवाग्रणीः ।।८३॥ प्रेरितो भूपतिस्तेन, पापेन पिशुनात्मना। मुद्रारत्नमुपादाय,
तेजःपालकराम्बुजात् ॥८४॥ नागरस्य गरस्येव, लोकसंहारकारिणः । न्यधात्प्रसादमाधाय, पाणौ नागडमन्त्रिणः ।।८५।। युग्मम् ॥ * सत्त्वोल्लासात्करे तस्य, शुशुभे पुलकाङ्किते । मुद्रिका कल्पवल्लीवारूढा बब्बृलपादपे ।।८६।। स्वगुरोः पौषधागारं, पुरे तत्र विनि
ममे । मन्त्रिणा भक्तिमुग्धेन, सप्तभौम नगोपमम् ॥८७॥ कस्यचिदनगारस्यागीतार्थस्य प्रमार्जतः। उपरिष्टाद्भवं तस्य, रयात्पौषध
॥१२९॥

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286