Book Title: Vastupal Charitam
Author(s): Jinharshsuri
Publisher: Doshi Shantilal Kalidas

View full book text
Previous | Next

Page 270
________________ अष्टमः प्रस्तावः। श्रीवस्तुपाला यामास, मन्त्री वीरवराग्रणीः। बाणैः प्राणहरैः शत्रून् , व्याधीन् धन्वतरिर्यथा ॥३३॥ तेजःपालो जघानाशु, कृपालुरपि तत्क्षणात् । चरितम् । मातुलं वीरमस्यैव, सहायं परमं तदा ॥३४॥ बुधेनेन्दुमिवालोक्य, मन्त्रिणा दुर्जयं नृपम् । राहुवत्क्रूरकर्मापि, वीरमो रणभूमिकाम् ।। ॥३५॥ विहाय कतिभिभूपैः, संश्रितस्तेजसोज्झितः । जावालिदुर्गमासाद्य, श्वशुरं शरणं व्यधात् ॥३६॥ युग्मम् ।। तत्रोदयादिसिंहा॥१२८॥ ख्यश्चाहुमानकुलांशुमान् । जामातुः प्रददौ स्थानं, कियग्रामसमर्पणात् ॥३७॥ तद्वलेन स्थितस्तत्र, दुरात्मा वीरमस्ततः । अवस्कन्द| प्रदानेन, देशं मथ्नाति भूभुजः ॥३८॥ योगिनीनगरीमार्गवणिक्सार्थमनारतम् । पापैः प्रवर्द्धितोत्साहो, द्रुतमागत्य लुण्टति ॥३९॥ युग्मम् ॥ तद्भयेन प्रजाः सर्वा, नैकग्रामपुरादिषु । न क्वापि लभते स्वास्थ्यं, श्रीचौलुक्यमहीपतेः ॥४०॥ अभिप्रायं परिज्ञाय, ततोऽसौ श्वशुरो नृपः। मन्त्रिणः सनरेन्द्रस्य, सलेखैश्चरपूरुषैः ॥४१॥ अनन्यगतिकत्वेन, वीरमं वीरकुञ्जरम् । विश्वास्य मारयामास, जामातरमपि क्रमात् ॥४२॥ युग्मम् ॥ ततो विशलदेवस्य, राज्यं निष्कण्टकं भुवि बभूव प्रीणिताशेषप्रजामात्यनृपव्रजम् ॥४३॥ मन्त्रिराजप्रतापेन, भास्वतेव विभास्वता । निर्जितानेकराजेन, खद्योता इव निष्प्रभाः ॥५४॥ प्राभृतीकृत्य सर्वेऽपि, रत्नाश्वद्विरदादिकम् । प्रणेमुस्तं महीपालं, भूपालाः पालितप्रजम् ॥४५॥ युग्मम् ।। अजस्रमभ्यासमुपागताभ्यां, मन्त्रीश्वराभ्यां कविसद्गुरुभ्याम् । दिनेशवद्वीशलदेव उच्चैर्दिने दिने प्राप विभाप्रकर्षम् ॥४६॥ निजनाम्ना निवेश्योा , नगरं मन्त्रिणा नवं । श्रीवीशलनृपो. ऽनेकधर्मस्थानमनोहरम् ।।४७॥ अकम्प्रधर्मवप्रेभ्यो, विप्रेभ्यो वासहेतवे । परितो द्वादशग्रामाभिरामं सुकृती ददौ ॥४८॥ युग्मम् ।। सत्यशौचदयानिष्ठा, विशिष्टाचारतत्पराः । वसन्ति ब्राह्मणास्तत्र, पवित्रा वेदपाठतः॥४९॥ नरेन्द्रशासनप्राप्तस्थानाच्छादनभोजनाः। षट्कर्मनिरता नित्यं, निश्चिन्ता निष्परिग्रहाः ॥५०॥ युग्मम् ।। प्रासादं ब्रह्मणस्तत्र, जगत्सौन्दर्यजित्वरं । गजवाजिनरोदाररचनाराजितं | ॥१२८॥

Loading...

Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286