Book Title: Vastupal Charitam
Author(s): Jinharshsuri
Publisher: Doshi Shantilal Kalidas

View full book text
Previous | Next

Page 268
________________ चरितम् । अष्टमः प्रस्तावः। श्रीवस्तुपाल | ततो वीरमानी वेगेन वीरमः ॥९७॥ निवेश्य वीरमग्राममभिरामं गुणश्रिया । शुभस्थाने सर:कूपवापीकाननमण्डितम् ॥९८॥ तस्थौ राज्यस्थिति विभ्रद्भूपालैः कतिभिर्वृतः । मत्रिणोरुपरि द्वेष, वहन्नेष दुराशयः ॥१९॥ युग्मम् ॥ आसीत्कंस इवात्यन्तं, स तातस्योपता- | पकः । कुपुत्रा ईदृशा एव, भवन्ति कुलपांशनाः ॥४००॥ श्रीराम इव सन्नथायनिष्ठः शिष्टजनप्रियः । पितृभक्तौ च निष्णातः, सत्प॥१२७॥ | क्षोदयवान् सुधीः ॥१॥राज्याधारतया मत्रिमानसे राजहंसवत् । विशलो(निश्चलो) विश्वसन्तोषी,सदा लीलामशिश्रियत् ॥२॥ युग्मम्॥ | वर्षयन् (विधाय) वसुधाराभिर्धाराधर इवानिश(नीरन्ध्रादिरनेकशः)म् । वसुधां पालयन् श्रीमान् , प्रीणयित्वाऽथिनोऽखिलान् ॥३॥ | श्रीवीरधवलस्वामी, रजोऽतीतगुणस्थितिः। आकस्मिकरुजाक्रान्तः, क्रमेण त्रिदिवं ययौ ॥४॥ तस्मिन्नवसरे राज्यप्राप्त्यर्थं वीरमो BI नृपः । मिलनव्याजतस्तत्र, सम्प्रापत्सैन्यसंयुतः ॥५।। दुरभिप्रायतां तस्याधिगत्य सचिवेश्वरः । गजाश्वस्वर्णकोशेषु, रक्षा स्वीय(रक्षा | माप्त)भटैर्व्यधात् ॥६॥ अष्टादशशतैर्युक्तः, सुभटैः सुभटा(पदा)ग्रणीः । सावधानतया तस्थौ, गुप्तवर्मधरः स्वयम् ॥७॥ युग्मम् ॥ तेजः-| | पाल: पुनस्तस्थौ, कृतान्त इव दुस्सहः । नरेन्द्रधवलागारे, सिंहद्वारमधिष्ठितः ॥८॥ असमर्थस्ततः कर्तु, वीरमः स्वमनीषितम् । भ्रष्टफाल इव द्वीपी, विलक्षः स्वपदं ययौ ॥९॥ दिवं गतेऽथ भूनाथे, श्रीचौलुक्यनृपे तदा । शोकाद्वैतमयं जज्ञे, निखिलं भूमिमण्डलम् ॥१०॥ प्रससार तमोराशिर्नेत्रान्धीकरणक्षमः । क्षमाधारवियोगेन, प्रजायाः प्रतिमन्दिरम् ॥११॥ अन्तःपुराश्रुधारास्तु, निरा. धारं धरातलम् । समन्तात्प्लावयामासुः, सामन्तमन्त्रिभिः समम् ॥१२॥ अस्तोकलोकशोकस्य, राजधानीव तत्क्षणे । वभूव राजधानी | सा, धिगस्तु भवनाटकम् ॥१३॥ चितारोहस्तदा चक्रे, समं तेन महीभुजा । अनेकैः सेवकैः स्वामिधर्मसत्यापनोत्सुकैः॥१४॥ दुःखपारमपश्यन्त्यः, पुरस्तादात्मनो भुवि । अन्तःपुर्यः पुनर्वहौ, प्रवेशं सदसा व्यधुः॥१५॥ शोकेन विवशीभूतः, सचिवः काष्ठभक्ष ॥१२७॥

Loading...

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286