Book Title: Vastupal Charitam
Author(s): Jinharshsuri
Publisher: Doshi Shantilal Kalidas

View full book text
Previous | Next

Page 267
________________ 888888888883% XPK XGK8888888 मलकी भ्रमणात्मनि ॥ ७९ ॥ हैमाच्छनाणक श्रेणिं, मुञ्चंस्तस्य तरोरधः । मुञ्चता षट्फलान्येव, नन्दनेनापि भूभुजः ॥८०॥ ईर्ष्यालुना सरोषेण, चपेटालकुटादिभिः । ताड्यमानो द्रुतं प्राप्तः, पूत्कुर्वन् करुणध्वनि ॥ ८१ ॥ शरणं सर्वजन्तूनां श्रीकरुणालयस्थितम् । कान्दिशीको व्यधाद्वस्तुपालं शरणमात्मनः ||८२ ॥ चतुर्भिः कलापकम् ॥ ज्ञात्वा तदीयवृत्तान्तं मत्रिणा न्यायगामिना । सुधापाकोपमैर्वाक्यैर्निषिद्धो नृपनन्दनः || ८३ | | ततोऽनेकविधाखर्वगर्वान्धीकतलोचनः । मन्त्रिणोरुपरि द्वेष, दुष्टधीर्वीरमो दधौ ॥ ८४ ॥ तमुदन्तं नृपो ज्ञात्वा, कुतश्चित्सेवकोत्तमात् । अंतःखान्तं दधौ चिन्तामेवं न्यायविदग्रणीः || ८५ ॥ न च भोगान्न च त्यागान्नचाधेर्नैव विग्रहात् । प्रजासन्तापनान्नूनं क्षीयन्ते क्षितिपश्रियः ॥ ८६ ॥ यतः| दुर्बलानामनाथानां, बालवृद्धतपखिनाम् । अन्यायैः परिभृतानां सर्वेषां पार्थिवो गतिः ॥८७॥ तमात्मजं तदाहूय, विधूय स्नेहमा - न्तरम् । स क्रुद्ध (सकोप) हृदयोऽवादीदितीवपरुषाक्षरम् ||८८ || रेरे दुष्ट दुराचार, सदाचारजनार्दन । अस्माकं न्यायमार्गस्य, नैव स्मरसि | दुर्मते ! ||८९ ॥ वणिजो मी नयाधारा, राज्यसारतया मताः । गीयन्ते जङ्गमाः कोशा, नरेन्द्रभवने क्षितौ ॥९०॥ यतः - जङ्गमाः स्थावराश्चैव द्विधा कोशा महीभृताम् । जङ्गमा वणिजो ज्ञेयाः, स्थावरा धनसञ्चयाः ॥ ९१ ॥ कोशहीनोऽपि भूभर्ता, निश्चिन्तः स्यात्सदा सुखी । यद्राज्ये स्युर्वणिक्प्रष्ठा, नानादायविधायिनः ॥ ९२ ॥ यतः - वणिग्भिर्व्यवसायः स्यात्, सङ्ग्रामः क्षत्रियैस्तथा । कारुभिः कर्मनिर्वाहो, भक्षणं याचकैः पुनः || ९३ || केनामी परिभूयन्ते मयि जीवति भूभुजि । पुंसोऽन्यस्य करच्छेदं, निश्वितं विदधाम्यहम् ||१४|| भवतो निजपुत्रस्य परं किं नु करोम्यहम् । निघ्नतो निष्ठुरं न्यायधर्मभाजं वणिग्वरम् ॥ ९५|| अतः परं तु दृष्ट, नागन्तव्यं खया कदा, राजधानीमिमां मुक्त्वा, याहि ग्रामान्तरं क्वचित् ॥ ९६ ॥ एवं नृपापमानेन, दूनो मानधनाग्रणीः । निर्जगाम 83%%88% 3% 888% 8038 2033 2032

Loading...

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286