Book Title: Vastupal Charitam
Author(s): Jinharshsuri
Publisher: Doshi Shantilal Kalidas
View full book text
________________
अष्टमः प्रस्तावः।
श्रीवस्तुपाल
सिंहासनानि च ॥६॥ रत्नमाणिक्यबिम्बानि, तावन्ति गणधारिणाम् । अजिह्मब्रह्मनिष्ठानां देवतावसराय च ॥६२॥ चतस्रः प्रतिमाः | चरितम् ।।
सालङ्काराः श्रीशाश्वताईताम् । चन्द्राननवारिषेणवर्द्धमानर्षभाभिधाः ॥६३॥ आशापल्ल्यां महापुयाँ, हेमकुम्भावलीयुतम् । नन्दीश्व
रावताराख्यं, चैत्यं चन्द्राश्मगर्भितम् ॥६४॥ तिलकानि जिनेन्द्राणां, रत्नहेममयानि च । निर्मितानि तया सत्या, तदुद्यापनहेतवे ॥ ॥१२६॥ ॥६५॥ षड्भिः कुलकम् । पक्कान्नानि च सर्वाणि, फलानि निखिलान्यपि । सर्वधान्यानि धन्यासौ, प्रासादे श्रीजिनाग्रतः ॥६६॥
ढोकयामास सद्युक्त्या, श्रीसङ्घानन्दवृद्धये। तत्र स्नात्रोत्सवश्चक्रे, तथा श्रीसचिवादिभिः ॥६७॥ युग्मम् ॥ सोत्सवं श्रीजिनागारेध्वजारोपपुरस्सरम् । आरात्रिकं व्यधान्मन्त्री, प्रदीपं मङ्गलाय च ॥६८॥ कृखाऽथ सङ्घवात्सल्यं, सङ्घपूजादिसत्क्रियाः। दुकूलैः श्राव
कश्रेणिं, श्राविकाश्च पुपूज सा ॥६९।। नमस्कारमहामन्त्रकोटीजापपुरस्सरम् । कोटितण्डुलसंयुक्तं, कोटिमुक्ताफलोच्चयम् ॥७०॥ श* तकृतः शतसङ्ख्यैर्नालिकेरादिभिः फलैः । भृङ्गारéमदीपैश्च, परितः किल मण्डितम् ।।७१।। शत्रुञ्जयावताराख्ये, प्रासादे पुरतोऽर्हतः । * निधाय भूषितं हेमध्वजेनाम्बरलेखिना ॥७२॥ प्रिया सौख्यलता देवी, कोट्युद्यापनमद्भुतम् । विदधे विधिना देवगुरुसङ्घार्चनोसवैः ॥७३॥ चतुर्भिः कलापकम् ।। ___ श्रीवीरधवलस्यासीदसीमतमविक्रमः । वीसलः प्रथमः सूनुरनूनमहिमोदधिः ॥७४॥ भ्रमतो भृशमन्यायतपनात्तापिताभितः ।
विशश्राम, यद्भजादण्डमण्डपे ॥७५॥ अन्यस्तु वीरमः श्रीमान् , वीरश्रेणिशिरोमणिः । यस्य नाम्नापि भज्यन्ते, दुर्दान्ता वैरिणो रणे ॥७६॥ भूभृवंशप्रसूतानां, धनुषां विद्विषां च यः । जीवापकर्षणं चक्रे, समं समरसीमनि ॥७७॥ अथ श्रीसचिवाधीशे, राज्यभारधुरन्धरे। श्रीवीरधवलः प्रापद् , वृद्धिं सर्वाङ्गसम्पदा ॥७८॥ वीरमेणान्यदा कश्चिद्वणिग्धर्मनयालयः । एकादशीव्रते वृक्षा
॥१२६॥

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286