Book Title: Vastupal Charitam
Author(s): Jinharshsuri
Publisher: Doshi Shantilal Kalidas

View full book text
Previous | Next

Page 264
________________ अष्टमः प्रस्तावः। श्रीवस्तुपाल के धुर्येवात्र निधीयते । विधीयते गृहे यस्य, निर्भरं सम्पदा पदम् ॥२७॥ यतः-आलस्यं स्थिरतामुपैति भजते चापल्यमुद्योगितां, मृचरितम् । | कवं मितभाषितां वितनुते मौग्ध्यं भवेदार्जवम् । पात्रापात्रविचारभावविरहो यच्छत्युदारात्मता, मातर्लक्ष्मि तव प्रसादवशतो दोषा * अपि स्युर्गुणाः ॥२८॥ ततो नैवाधिकः कार्यः, क्वापि कार्ये धनव्ययः । भवतैवं भुवः पत्या, प्रोक्तो मन्त्रीश्वरोऽवदत् ।।२९।। यत्राहं ॥१२५॥ | विदधे धर्मस्थानमानन्दतो भुवि । नव्यं दिव्यानुभावेन, तत्र प्रादुर्भवेनिधिः ॥३०॥ अन्यच्च-यत्र कुत्रापि मे भालच्छाया पतति तरिक्षतौ । तत्राप्याविर्भवत्येव, निधानं प्रायशो विभो ! ॥३१॥ इत्याकर्ण्य वचः कर्ण्य, तस्याऽखानि महीभुजा । भूमिर्भालस्थलोद्योतकिञ्जल्कितरजोबजा ॥३२॥ कपर्दियक्षसान्निध्यानिधानं तत्र तत्क्षणे । आविर्बभूव भृभर्तुः, प्रीतये हेमपूरितम् ॥३३॥ तदालोक्य |क्षमाखामी, निश्चिकाय निजे हृदि । भाग्यं श्रीवस्तुपालस्य, निरालस्यतयाऽद्भुतम् ॥३४॥ अन्यदा पुण्डरीकाद्रौ, कपर्दिसुरमन्दिरम् । नवीनं विदधाने श्रीवस्तुपाले जना जगुः ॥३५।। निधिरत्र कथं प्रादुर्भावी मध्येऽश्मनोऽधुना । एवं निगदतां तेषां, तत्राभृत्प्रकटः फणी ॥३६॥ तं विलोक्य जना रौद्र, भीतात्रेसुरितस्ततः । अद्राक्षीत्सचिवः किन्तु, तत्र रत्नावली पुनः ॥३७॥ तामादाय करे मत्री, सचित्रीकृततजनान् । दर्शयन्त्रिजभाग्यालिं, साक्षात्तत्स्तुतिमब्रवीत् ॥३८॥ चिन्ताॐ मणिं न गणयामि न कल्पयामि, कल्पद्रुमं मनसि कामगवीं न वीक्षे । ध्यायामि नो निधिमधीतगुणातिरेकमेकं कपर्दिनमहर्निश मेव सेवे ॥३९॥ दानलीलायितं श्रुखा, तस्य विश्वातिशायिकम् । तत्रागादन्यदा वैरिसिंहः सत्कविपुङ्गवः ॥४०॥ तं कविं सचिवो * वीक्ष्याब्रवीत्त्वं कुत आगतः । देवपत्तनतो देव, प्राप्तोऽहं सोऽवदत्पुनः ॥४१॥ उमामहेशयोस्तत्र, सुखसागरमग्नयोः । अस्ति स्फा-1 तिमती प्रीतिरिति मन्त्रिणि वादिनि ॥४२॥ तत्कालप्रतिभोत्पन्नकाव्यमेतत्कवीश्वरः । व्याजहार सुधासारश्रवं मन्त्रिप्रसत्तये ॥४३॥ ॥१२५॥

Loading...

Page Navigation
1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286