Book Title: Vastupal Charitam
Author(s): Jinharshsuri
Publisher: Doshi Shantilal Kalidas
View full book text
________________
ल ॥५१॥ नरेन्द्रशासनान्मत्री, वस्तुपालानुजः पुनः । श्रीवीरधवलोशिसुकृतार्थमचीकरत् ॥५२॥ युग्मम् ॥ तथा तीर्थाधिरा
जस्य, वर्धमानजिनेशितुः। हैमकुम्भाञ्चितं चैत्यं, निर्ममेऽसौ नगोपमम् ।।५३।। अथ डाहलभूपालः, श्रीकर्णक्षितिपान्वयी। देवः Jalor: श्रीनरसिंहाख्यः, सिंहः प्रत्यर्थिदन्तिषु ॥५४॥ नवीननृपतेधत्ते, चुलुकान्वयभाखतः। मौलौ माल्यपदे नाज्ञां, शर्ववद्गर्वपर्वतः॥५५।।
दत्त विभेददुर्बुद्धिमन्येषामपि भूभुजाम् । चौलुक्येशांहिसेवाक(तदहिसेवाहेवाक)शालिनां दुर्मतिः पुनः ॥५६॥ त्रिभिविशेषकम् ।। सामवाचा ततः शिक्षा, वस्तुपालेन मन्त्रिणा । हितैषिणा समादेशि, लेखेन जनपाणिना ॥५७॥ राजन् ! धर्मनयाधार, निजश्रेयो
भिलाषिणा । शिरस्पदं खया कार्य, शासनं गौ रेशितुः ॥५८॥ प्रेषणीयं रयादेव, किञ्चित्प्राभृतमुत्तमम् । अन्येषां भृभुजां नैव, प्रSe देया भेददुर्मतिः॥५९॥ अन्यथा भवतो भावी, भ्रंशः साम्राज्यसम्पदः । यतो गरीयसा स्पर्धा, नार्थाय महते भवेत् ॥६॥ * इत्याकाधिकं क्रुद्धः, समृद्धो डाहलेश्वरः। निःस्वानध्वनिभि|रर्भापयन् दिग्गजानपि ॥६१॥ वाहिनीभिरनेकाभिः, कम्पयन
कुलपर्वतान् । स्वयमेवाययौ शीघ्रं, सेनया गौजरोपरि ॥६२॥ स्वदेशसीनि सम्प्राप्तं, तमन्तकमिवान्तकम् । ज्ञाखा विशलदेवोऽवक्, मन्त्रीशं व्याकुलाशयः ॥६३॥ तमोग्रह इव क्रूरः, शत्रुरेष समागतः । सङ्ग्रामसिंहपुत्राद्यैरुवीशैः प्रेरितोऽधिकम् ॥६४॥ ततोऽधुना महामात्य !,किं कर्त्तव्यं निवेदय । सस्मितास्योऽवदन्मन्त्री, तमेवं वीरकेशरी ॥६५॥ मा राजेन्द्र ! भयं कार्षीः, केऽमी क्षुद्रा अरातयः। जयन्त्यद्यापि पुण्यानि, श्रीचौलुक्यगुरोस्तव ॥६६॥ ततो नरेन्द्रमन्त्रीन्द्रादेशाद्देशाधिपान्वितः। तेजःपालो महातेजाः, सम्मुखं तस्य जग्मिवान् ॥६७॥ मन्त्रिणा विदधे युद्धं, डाहलो/भुजा ततः। भयभ्रान्तीकृताशेषत्रिदशोरगमण्डलम् ॥६८॥ निर्भर ताडितानेकरणातोद्यमहारवैः । समन्ताद् व्यानशे रौद्ररोदसीकन्दरोदरम् ॥६९॥ परस्परं समाह्वानपूर्वकं वीरकुञ्जरैः । अन्यैरपि तदा योद्धं,

Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286