Book Title: Vastupal Charitam
Author(s): Jinharshsuri
Publisher: Doshi Shantilal Kalidas

View full book text
Previous | Next

Page 269
________________ णम् । चिकीर्षुर्वारितो राज्यपूज्यवृद्धहितैषिभिः ॥१६॥ | शोकावेगव्यथामनमुद्धर्तुमिव धीसखम् । सोमेश्वरस्तदावादीद्गुरुश्चौलुक्यभृभुजाम् ॥१७॥ श्रीचौलुक्यप्रभुः स्वामिन् , खयि *जीवति जीवति । सर्वराज्यधुराधारे, विश्वधाराधरोपमे ॥१८॥ निर्माथापि सनाथास्ति, राज्यलक्ष्मीर्महामते! । अद्यापि गौजरेन्द्रस्य, खयि शासति मेदिनीम् ॥१९॥ पूर्णा मनोरथाः सर्वे, दुर्जनानां दुरात्मनाम् । खयि लोकान्तरे प्राप्ते, भविष्यन्ति विसंशयम् ॥२०॥ ततोऽसौ विरतो मृत्युसाहसान्मतिमान् पुनः । सभासमक्षं शोकातः, प्राह मेति सगद्गदम् ॥२१॥ आयान्ति यान्ति च परे ऋतवः | क्रमेण, सञ्जातमत्र ऋतुयुग्ममगत्वरं तु । वीरेण वीरधवलेन विना नितान्तम् , वर्षा विलोचनयुगे हृदये निदाघः ॥२२॥ ततो निः श्वस्य सर्वेऽपि, मन्त्रिसामन्तभूभुजः । कृला यथोचित कृत्य, स्वं स्वं धाम समागताः॥२३॥ राज्ञा विशलदेवेन, प्रेत्य कृत्यानि तन्वता । || श्रीवीरधवलस्वामिसुकृताय महात्मना ॥२४॥ वस्तुपालो महामात्यः, स कृतज्ञशिरोमणिः । कोटिमेकां सुवर्णस्य, धर्मव्ययमचीकरत् ॥२५॥ युग्मम् ।। तमागच्छन्तमाकर्ण्य, | सकर्णः सोमवंशभूः । अष्टमीन्दुसमाकारे, विशाले भालमण्डले ॥२६॥ स्वयं तिलकमाधाय, प्रौढोत्सवमनोहरम् । राज्ये निवेशयामास, | विशलं विश्ववत्सलम् ॥२७॥ राज्यपूज्यनरश्रेणिसांमत्यहृदयङ्गमम् । सोमेश्वरगुरुप्रष्ठकृतशान्तिकमङ्गलम् ॥२८॥ त्रिभिविशेषकम् । सप्तस्वङ्गेषु राज्यस्य, रक्षां निर्माय सर्वतः । तं राजानं सहादाय, सद्वृत्ताखण्डमण्डलम् ॥२९॥ सर्वाङ्गसज्जया युक्तः, सेनया चतु| रङ्गया। नासीरतां स्वयं बिभ्रत , पौरुषाधिक्यतेजसा ॥३०॥ तेजःपालादिभिवीरः, परितः परिवारितः। सम्मुखो वीरमस्याभूत , साहसी सचिवस्ततः ॥३१॥ सैन्ययोरुभयोरासीदसीमः समरोत्सवः । ततः क्षोणिक्षयारम्भभ्रमभ्रान्तीकृतामरः ॥३२॥ क्षणाद्वित्रास

Loading...

Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286