Book Title: Vastupal Charitam
Author(s): Jinharshsuri
Publisher: Doshi Shantilal Kalidas
View full book text
________________
श्रीवस्तुपाल
यत् ॥९०॥ लीलया ललिता देवी, मोदकांस्तु प्रमोदिनः । मुमोच नृपतेः स्थाले, विशाले सिंहकेसरान् ॥ ९१ ॥ भुङ्क सर्वेऽपि सोत्साहं, चरितम् । | नानाभोज्यान्यधोमुखाः । इतस्ततो महीजानिर्भुञ्जानांस्तु निरीक्षते ||१२|| क्वचिदेशान्तरायात श्रावकांस्तत्र संस्थितान् (कान्पावकान्भुवः) । क्वचित्सुश्राविकाः पुण्यदेवता इव सुव्रताः || ९३ || अश्नानान् परया युक्त्या, भोज्यानि विविधान्यपि । यतिनो यतिनीः क्वापि, भ(यु) क्या विहरतस्तथा ।। ९४ || क्वापि दैगम्बरीः श्रेणीर्यथेष्टं कुर्वतीश्वरीम् । स्वच्छन्दं कुर्वतीः क्वापि, मनोज्ञं भोजनं पुनः ॥ ९५ ॥ चतुर्भिः कलापकम् ।
इतश्च-विहृत्यर्थागतानेकसाध्वावर्जनतत्परा । जवादनुपमादेवी, कस्यचिद्यतिनस्तदा ॥ ९६ ॥ सर्पिषा पूरयत्पात्रमभितोऽपि यथातथा । सस्नेहा भूमिरप्यासीद्गलद्भिर्धृतबिन्दुभिः ||१७|| युग्मम् ॥ नीचलोकोपहासाय, पात्रमेतद्भविष्यति । विमृश्येत्युन्मृजाश्चक्रे, सा पुनश्वीरवाससा ||९८|| साधुः स्माह तदा बाढमिदं चीनांशुकं तव । देवदुष्योपमं स्नेहाद्विनश्यति महाशये ! ॥ ९९ ॥ मषीवासस्तदादाय पात्रमेतद्विशुद्धये । विशुद्धधर्ममार्गज्ञे युचितं (नह्य तत्) शोभते जने || ३०० || जजल्पानुपमाप्येवं, मैवं वद तपोधन ! । श्री चौलुक्य नरेन्द्रस्य, वयं कर्मकरा यतः ॥ १ ॥ चीवरेषु लगत्येतदस्माकं च भवेद् ध्रुवम् । सर्वं पुण्यमिदं सौवस्वामिनस्तु विधीयते ॥२॥
कदाचित्कर्मयोगेन जाता कांदविकालये । अभूवं मे तदा वासो भवेत् स्नेहमलीमसम् ||३|| प्रक्षाल्य पामरश्रेणेर्भाजनानि दिने दिने । अभविष्यं शुनीवाह, परोच्छिष्टान्नभुक् तथा || ४ || श्री वीरधवलखामिप्रसादानो गृहाङ्गणे । इयांस्तु विस्तरो लक्ष्म्या, विश्वोपकरणक्षमः ||५|| ततो भृत्या अमी सर्वे, वयं तस्य महीभुजः । वर्द्धयामोऽधुना पुण्यं, नानासत्कार्यनिर्मितेः ॥ ६ ॥ सत्क्षेत्रं | सुकुले जन्म, सदाचारोज्ज्वलाः श्रियः । सौम्यदृम्भूपतिश्चैव लभ्यन्ते सुकृतोदयात् ॥७॥ यत्किञ्चित् क्रियते श्रेयः, परवद्भिस्तु
॥१२४॥
284888888883% 88888888888888
अष्टमः प्रस्तावः ।
॥ १२४॥

Page Navigation
1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286