Book Title: Vastupal Charitam
Author(s): Jinharshsuri
Publisher: Doshi Shantilal Kalidas
View full book text
________________
७१॥ इत्याकर्ण्य गुरोः पार्श्वे, मत्री सुधर्मसेवधिः। प्रपेदे विंशतिस्थानतपः प्रौढोत्सवैस्तदा ॥७२॥ उपवासैस्ततस्तानि, विंशतिस्था
नकान्यसौ। विधाय विधिना सम्यग् , जिनभक्तितरङ्गितः ॥७३॥ निर्ममे समहं तत्कतपउद्यापनं महत् । सर्वश्रीसङ्घवात्सल्यगुरु* पूजापुरस्सरम् ॥७४॥ युग्मम् ॥ तद्यथा-विंशति तत्र चैत्यानि, हेमकुम्भाङ्कितानि सः । पुरेषु श्रीजिनेन्द्राणां, कर्णावत्यादिषु व्यधात*
७५।। तावती (तावन्त्यः) प्रतिमा नव्याः, पञ्चवर्णमनोहराः । निर्माय निदधे तेषु, चैत्येष्वेष कृतोत्सवम् ॥७६॥ चतुर्विंशतितीगर्थेशचरित्राणां पृथक् पृथक् । आदर्शास्तावतो मत्री, श्रुतभक्तरलेखयत् ॥७७।। द्वादशवतसंयुक्तान् , विंशतिश्रावकांस्तथा । वात्स
ल्यपूर्वकं द्रम्मलक्षरेष पुपूज च ॥७८॥ श्रीयुगादिजिनेन्द्रेणोपदिष्टां भरतेशितुः । चतुर्दशी महापर्व, पुण्यकोटिफलप्रदम् ॥७९॥ विज्ञाय विदधे तत्रोपवासं स चतुर्विधम् । सबन्धुः श्रेयसे मत्री, वत्सराणि चतुर्दश ॥८॥ युग्मम् ॥ वात्सल्यमाहेतश्रेणेस्तत्पारण-11
कवासरे । वस्तुपालो व्यधान्नूभं, नानाभोज्यपुरस्सरम् ।।८१।। कुर्वतानेकशस्तेन, सत्पुण्यानीति मन्त्रिणा । निजैश्वर्यरमा चक्रे, कृतार्था Pe जन्मना सह ॥८२।। श्रीवीरधवलाधीश, कश्चित्कर्णजपोऽन्यदा । पापोऽन्यविघ्नसन्तोषी, रहस्येवमुवाच सः ॥८३॥ स्वामिन् श्रीवस्तु
पालस्य, सर्वैश्वर्यसुखस्पृशः । निसारके पतत्यह्नि(ह्वा), भुक्त्वोच्छिष्टोऽतिथिवजैः ॥८४॥ शाल्योदनोच्चयो यावान् , तावानपि नृपालये । सर्वेषां राजपुत्राणां, भवेद्भुञ्जानक(विका)क्षणे ॥८५।। एतदाकर्ण्य वर्णानां, गुरुः कोपभरोद्धरः । अंतरन्तःपुरं तस्थौ, कला
वपुरपाटवम् ।।८६॥ ततः कार्पटिकाकारवेषं निर्माय भूपतिः । मन्त्रीश्वरगृहाचारं, कर्तु लोचनगोचरम् ।।८७॥ भोजनाय समायाse सीत्तीर्थवासिजनः सह । केदारकङ्कणोद्दीप्रपाणिः कोपकराल(कडार)दृक् ।।८८॥ निविष्टेषु तदा तेषु, रक्तवासोविराजिषु । तेजसा
भूयसा भूमान् , राजेव विरराज सः ॥८९॥ सर्वादरेण सर्वेषां तेषां सौख्यलता प्रिया । प्रियाणि भोज्यवस्तूनि, सानन्दा पर्यवेष

Page Navigation
1 ... 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286