Book Title: Vastupal Charitam
Author(s): Jinharshsuri
Publisher: Doshi Shantilal Kalidas
View full book text
________________
सप्त कृत्वा त्वसौ तस्थौ(भणिखाऽसौ),मौनेनैव च मन्युभृत् ॥३५॥ अस्यैतद्वर्त्तते भाग्यमिति ध्यात्वा समार्पयत् । स तस्मै सप्त लक्षाणि सप्त वर्षासनानि च ॥३६॥ अश्रौषीदन्यदा धर्मदेशनाममृतश्रवाम् । स्तम्भतीर्थपुरे मन्त्री, श्रीदेवेन्द्रमुनीशितुः ॥३७॥ विशतिस्थानकैरेतैर्विधिना विहितैः सुधीः । लभते त्रिजगच्छ्लाघ्या, तीर्थकृत्पदवीमिह ॥३८॥ यतः-अरिहन्तसिद्धपवयणगुरुथेरबहुस्सुए तवस्सीसु । वच्छलया ए(ल्लयाय)एसिं, अभिक्खनाणोवओगे अ॥३९॥ दंसणविणए आवस्सएसु सीलव्वए निरईयारे(रो)। खणलवतवचियाए, वेयावच्चे समाहिए(अ)॥४०॥ अपुव्वनाणग्गहणे, सुअभत्तीपवयणे पभावणया। एएहिं कारणेहिं, तित्थयरत्तं लहइ जीवो
॥४१॥ सर्वेषु स्थानकेष्वद्भक्तिः कार्या विवेकिना । सम्यग्दर्शनशुद्ध्यर्थ, त्रिसंध्यं श्रीजिनार्चनात् ॥४२।। जिणपूअणं तिसंझं, कुseणमाणो सोहएअ सम्मत्तं । तित्थयरनामगोत्तं, बन्धइ सेणिअनरिन्दन ॥४३॥ तत्राद्ये स्थानके मत्रिन् !, विशेषात् श्रीमदर्हताम् । * भक्तिः कार्या त्रिधा शुद्ध्या, तन्नामस्मरणादिना ॥४४॥ द्रव्यभावविभेदाभ्यां, जिनभक्तिर्द्विधा स्मृता। तत्राद्याहगृहप्रौढबिम्बपूजोEa सवैभवेत् ॥४५॥
जिनाज्ञापालनं सम्यग् , भावभक्तिर्बुधैर्मता । अनयाऽन्तर्मुहूर्तेन, प्राप्यते पदमव्ययम् ॥४४॥ यतः-उक्कोसं दव्वत्थुयमाराहिय श जाइ जाव अच्चुयं । भावथुएणं पावइ, अंतमुहुत्तेण निव्याणम् ॥४७॥ सामान्यतोऽथवा भक्तिः, पञ्चधा या स्मृता परा । पुष्पाद्य*_दिभेदेन, भवभीतिविभेदिनी ॥४८॥ आद्ये पदे विधेया सा, भक्तिः शक्त्यनुसारतः। विधिपूर्वाहतां भक्तियद्वीज बोधिसम्पदः ॥ * ॥४९॥ तृणाग्निनोपमाभेदै-रष्टधा सार्थवाहताम् । प्रकाशतारतम्येन, तत्त्वबोधनिबन्धनम् ॥५०॥ यतः-तृणगोमयकाष्ठदीपकानलरत्नोLal दुरवीन्दुभानिभा । जिनभक्तिरिहार्द्धपुद्गलात्तनुते मुक्तिसुखानि तद्भवे ॥५१॥ राजसी तामसी भक्तिः, सात्विकीति विधाऽर्हताम् ।

Page Navigation
1 ... 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286