Book Title: Vastupal Charitam
Author(s): Jinharshsuri
Publisher: Doshi Shantilal Kalidas

View full book text
Previous | Next

Page 257
________________ --84837% -8483KX483888883%€8% 8888 नास्माकमुत्कं मनः । श्रुत्यप्रत्ययिनी सशङ्कहृदया (सदा ऋजुतया) ह्या (वा) लोकविश्रम्भिणी, दाक्षिण्यैकनिधानकेवलमियं दृष्टिः समुत्कण्ठते ||९|| तेजःपाल उवाच लब्धं जन्मफलं कृतं कृतयुगाचारोचितं साम्प्रतं, लक्ष्मीः प्राप फलं कुलं समभवत् श्लाघ्यं सतामप्यहो । श्रीमन्नेमिजिनेन्द्रमन्दिरमहोल्लासिप्रतिष्ठाक्षणे, प्राप्तस्त्वं यदनेकनिर्मल गुणस्त्रविद्यावाचस्पतिः ॥ १० ॥ एवं तत्राभवंस्तेषां कथाः पृथुरसप्रथाः । पृथात्मजोपमश्रीणां विश्वप्रीणकसम्पदाम् ||११|| यशोवीरमहामाध्यममात्य पुरुषोत्तमः । प्रासादगुणदोषादिस्वरूपं पृष्टवांस्तदा ||१२|| सोपानलघुतापृष्टिपूर्वज स्थापनादिकम् । दूषणं स जगौ तत्र, दुर्लङ्ख्या भवितव्यता ||१३|| चैत्यपूजादिदायादिगोष्ठिकानां व्यवस्थितिः । व्यधायि मन्त्रिणा तत्र, समक्षं सर्वभूभुजाम् ||१४|| वेदाष्टभानु (१२८४ ) सङ्ख्येऽत्र, वर्षे श्रीनेमिवेश्मनि । अकारि फाल्गुने मासे, | प्रतिष्ठा तेन मन्त्रिणा || १५ || परमारनरेन्द्रेण, सोमसिंहेन शासने । दत्तो देवाडिकाग्रामः, पूजार्थं नेमिनस्तदा ॥ १६ ॥ भुण्डपद्राभिधग्रामः, श्रीचौलुक्यमहीभुजा । सुवृत्तये तदाऽदायि, चैत्यपूजाधिकारिणाम् ||१७|| अत्र प्रशस्तिः - तेजःपाल इति क्षितीन्दुसचिवः शङ्खोज्ज्वलाभिः शिलाश्रेणीभिः स्फुरदिन्दुकुन्दविशदं नेमिप्रभोर्मन्दिरम् । उच्चैर्मण्डपमग्रतो जिनवरावासद्विपञ्चाशतं, तत्पार्श्वे च (पु) बलानकं च पुरतो निष्पादयामासिवान् ||१८|| तेजःपालविनिर्मितेऽर्बुद गरौ श्रीनेमिनो मन्दिरे, चञ्चत्तोरणमत्तवारणघटास्तक्षोर|णीकौतुकम् । नानामण्डपमण्डलीविरचनाश्चन्द्रांशुशुद्धाश्मनां दृष्ट्वा दृष्टिफलं सदाप्यविकलं लेभे विदम्भं जनः || १९|| विसृज्य सकलं सङ्घ, सत्कृत्योचितभक्तितः । प्रीणयित्वा तथा भोगैर्नभोगमचलेश्वरम् ||२०|| ततः पश्चासरं पार्श्व, नत्वा श्रीमति पत्तने । आययौ, भूभुजा सार्क, सोत्सवं स स्वके पुरे ॥ २१ ॥ युग्मम् ॥ तेजःपालान्वितो वस्तुपालोऽर्बुदगिराविह । चक्रेऽचलेश्वरविभुमण्डपं 米粉米米粉步器米米粉米米步器米銀步米粉粉粉

Loading...

Page Navigation
1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286