Book Title: Vastupal Charitam
Author(s): Jinharshsuri
Publisher: Doshi Shantilal Kalidas
View full book text
________________
श्रीवस्तुपाल
चरितम् ।
॥१२१॥
£LIRE SIDE-SEDEXEDE DE DE TAXES
प्रीणयामा
| देवकुलिकासु महाध्वजम् । स दत्त्वा विदधे दीपं मङ्गलोपपदं ततः ॥ ९२ ॥ दिव्यभोज्यैः शुभराज्यैरार्हतानां परम्पराम् । सतुर्भक्त्या, मन्त्रिणौ युक्तितस्ततः । ९३ ॥ यथाकामान्नसम्भुक्त्या, सुहितात्माखिलो जनः । इहापि निर्वृतिं लेभे तदा कष्टं विना| प्यहो ||१४|| विशुद्धैरन्नपानाद्यै गौरवं यतिसन्ततेः । विदधे ललितादेव्या, देव्यानुपमया तथा ||९५|| दिव्यरत्नाद्यलङ्कार | नुपदीचक्रतुः क्रमात् । तौ वीरधवलादीनां यथायुक्ति महीभुजाम् || ९६|| यशोवीरादिमत्रीन्द्रमण्डलस्य मनोहरान् । उदारस्फारशृङ्गारान्, दुष्प्रापान् सदामपि ||१७|| आर्हतानां विशेषेण सर्वेषामन्यदेहिनाम् । पञ्चवर्णदुक्कूलानि ददतुस्तौ यथागुणम् ॥९८॥ युग्मम् ॥ पूरयामासतुर्दानवीरौ तौ वीरशासने । प्रार्थितार्थप्रदानेन, मार्गणानां मनोरथान् ॥ ९९ ॥ यतः-निर्मायाद्भुतनेमिनाथ वसतौ प्रौढप्रतिष्ठोत्सवान् कुर्वन्नर्बुदभूधरस्य शिखरे मङ्गल्यदीपं तदा । लक्षाणि प्रददौ जिनेन्द्रपुरतो द्वाविंशतिं मार्गणश्रेणेर्विस्मितसर्वभूपतिरहो श्रीवस्तुपालः किल ॥ २००॥ चक्रतुः सचिवौ सर्वमुनीनां प्रतिलाभनाम् । विशुद्धोर्णायुवस्त्राद्यैः, स्वयं भक्त्या समर्पितैः ॥ १॥ वस्तु| पालयशोवीर तेजःपालास्त्रयोऽप्यमी । तदा त्रिजगतीशोभाकारिसौभाग्यसम्पदः ॥ २ ॥ एकत्र मिलिताः श्रीमन्नेमिदृष्टौ सुधामुचि । विदधुर्विस्मयं तत्र, न केषां भूभुजामपि ||३|| तच्चातुर्यगुणाकृष्टहृदयः स्तुतिमातनोत् । वस्तुपालो यशोवीरमत्रिणः सद्गुणोदधिः ॥४॥ बिन्दवः श्रीयशोवीर मध्ये शून्या निरर्थकाः । सङ्ख्यावन्तो निगद्यन्ते त्वयि केन पुरस्कृताः ||५|| यशोवीर ! लिखत्याख्यां, यावचन्द्रं विधिस्तव । न माति भुवने तावदाद्यमप्यक्षरद्वयम् || ६ || सन्तः समन्तादपि तावकीनं, यशो यशोवीर बत स्तुवन्ति । जाने जगत्सजन लज्जमानः प्रविश्य कोणे खमतः स्थितोऽसि ||७|| प्रकाश्यते सतां साक्षाद्, यशोवीरेण मत्रिणा । मुखेन्दुज्योतिषा ब्राह्मी, करे श्रीः स्वर्णमुद्रया ||८|| यशोवीर उवाच - श्रीमत्कर्णपरम्परागत भवत्कल्याणकीर्त्तिश्रुतेः प्रीतानां भवदीयदर्शनविधौ
88888888883%8D%2838
अष्टमः प्रस्तावः ।
॥१२१॥

Page Navigation
1 ... 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286