Book Title: Vastupal Charitam
Author(s): Jinharshsuri
Publisher: Doshi Shantilal Kalidas
View full book text
________________
80888838888888888888888888
88888888888888888888888
वृताः ॥७२॥ सहस्राः सप्त साधूनां नानागच्छनिवासिनाम् । तस्मिन्नवसरे मन्त्रिगृहे प्रापुर्गरीयसि ॥७३॥ उदारचेतसा भाव्यं, सस्कार्यं कुर्वता सता । सर्वाङ्गीणश्रियः प्राप्तिर्भवेत्परभवे यतः ॥ ७४ ॥ धर्मकार्य तथा कार्य, प्रभुत्वं प्राप्य धीमता । बोधिलाभो भवेद्येन, प्रायो मिथ्यादृशामपि ॥ ७५ ॥ ततः प्रतिष्ठासामग्री, समग्रां श्रावकोत्तमाः । सचिवादेशतश्चक्रुस्तत्तग्रन्थानुसारतः ॥ ७६ ॥ अष्टादशजिनस्त्रात्रयोगवस्तूनि वेगतः । गङ्गाम्भोधिशतस्थानपयांसि विमलानि च ॥७७॥ रौप्यपट्टस्तथा हेमशलाका रत्नमण्डिता । कस्तूरीघनसारौघ श्रीखण्डद्रवसञ्चयः ||७८ || अनेकभोज्यजातानि फलानि विविधानि च । अतिपूतस्तथा नन्दावर्त्तार्होपस्करो महान् ॥७९॥ कर्पूरमिश्रिता वासा, धूपः पापभरापहः । प्रेङ्खधवारकश्रेणीपञ्चगव्यानि भूरिशः ॥८०॥ पुष्पाणां पञ्चवर्णानां राशयः पर्व - तोपमाः । पञ्चरत्नानि कौसुम्भवासांसि प्रवराणि च ॥ ८१ ॥ त्रिषष्ट्याभ्यधिका सारक्रयाणकशतत्रयी। गौरोचनाप्रियंग्वादिहस्ताले पो गतोपमः ||८२ ॥ नेत्रोन्मीलनकार्यार्थ, चन्द्रकान्ताश्मभाजनम् । बभ्रुवुर्घृतसम्मिश्रं सौवीराञ्जनमद्भुतम् ||८३|| सप्तभिः कुलकम् ॥ आसन् सुश्रावकास्तत्र, कुलशीलगुणोज्ज्वलाः । समुद्रपाणयोऽव्यङ्गदेहा दिव्याङ्गसम्पदः ॥ ८४॥ तदीयपाणिपद्मानि रत्नगाङ्गेयक| ङ्कणैः । मत्रीशो भूषयामास, विश्वभूषणमात्मना ॥ ८५ ॥ मङ्गल्योदारशृङ्गाराः, सद्घाटयुगलावृताः । ललितानुपमासौख्यलताद्या मृलोचनाः ॥ ८६ ॥ प्रतिष्ठापुण्यगीतानि, गायन्त्यो मधुरखराः । आसन् सन्निहितास्तत्र, देवप्रोङ्खणकर्मणि ||८७|| युग्मम् ॥ नव्यहे - | मातपत्राणि, प्रतिप्रतिममादधुः । शीर्षेषु पार्श्वयोश्चारुचामराण्यार्हतोत्तमाः ॥ ८८ ॥ एवं विश्वातिशायिन्या, सामय्या सानुजस्ततः । मन्त्री परः सहस्राणि विम्बानि श्रीमदर्हताम् ||८९ || प्रौढोत्सवं प्रतिष्ठाप्य समं श्रीनेमिवेश्मना । गुरुभिर्विधिना शृङ्गे, हैमकुम्भं न्यवीविशत् ॥ ९० ॥ प्रासादप्रतिमादीनां प्रतिष्ठाया महोत्सवम् । सम्यग्दृशः सुरा दृष्ट्वा, ववर्षुः कुङ्कुमाम्भसा ॥ ९१ ॥ तचैत्ये परितो

Page Navigation
1 ... 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286