________________
80888838888888888888888888
88888888888888888888888
वृताः ॥७२॥ सहस्राः सप्त साधूनां नानागच्छनिवासिनाम् । तस्मिन्नवसरे मन्त्रिगृहे प्रापुर्गरीयसि ॥७३॥ उदारचेतसा भाव्यं, सस्कार्यं कुर्वता सता । सर्वाङ्गीणश्रियः प्राप्तिर्भवेत्परभवे यतः ॥ ७४ ॥ धर्मकार्य तथा कार्य, प्रभुत्वं प्राप्य धीमता । बोधिलाभो भवेद्येन, प्रायो मिथ्यादृशामपि ॥ ७५ ॥ ततः प्रतिष्ठासामग्री, समग्रां श्रावकोत्तमाः । सचिवादेशतश्चक्रुस्तत्तग्रन्थानुसारतः ॥ ७६ ॥ अष्टादशजिनस्त्रात्रयोगवस्तूनि वेगतः । गङ्गाम्भोधिशतस्थानपयांसि विमलानि च ॥७७॥ रौप्यपट्टस्तथा हेमशलाका रत्नमण्डिता । कस्तूरीघनसारौघ श्रीखण्डद्रवसञ्चयः ||७८ || अनेकभोज्यजातानि फलानि विविधानि च । अतिपूतस्तथा नन्दावर्त्तार्होपस्करो महान् ॥७९॥ कर्पूरमिश्रिता वासा, धूपः पापभरापहः । प्रेङ्खधवारकश्रेणीपञ्चगव्यानि भूरिशः ॥८०॥ पुष्पाणां पञ्चवर्णानां राशयः पर्व - तोपमाः । पञ्चरत्नानि कौसुम्भवासांसि प्रवराणि च ॥ ८१ ॥ त्रिषष्ट्याभ्यधिका सारक्रयाणकशतत्रयी। गौरोचनाप्रियंग्वादिहस्ताले पो गतोपमः ||८२ ॥ नेत्रोन्मीलनकार्यार्थ, चन्द्रकान्ताश्मभाजनम् । बभ्रुवुर्घृतसम्मिश्रं सौवीराञ्जनमद्भुतम् ||८३|| सप्तभिः कुलकम् ॥ आसन् सुश्रावकास्तत्र, कुलशीलगुणोज्ज्वलाः । समुद्रपाणयोऽव्यङ्गदेहा दिव्याङ्गसम्पदः ॥ ८४॥ तदीयपाणिपद्मानि रत्नगाङ्गेयक| ङ्कणैः । मत्रीशो भूषयामास, विश्वभूषणमात्मना ॥ ८५ ॥ मङ्गल्योदारशृङ्गाराः, सद्घाटयुगलावृताः । ललितानुपमासौख्यलताद्या मृलोचनाः ॥ ८६ ॥ प्रतिष्ठापुण्यगीतानि, गायन्त्यो मधुरखराः । आसन् सन्निहितास्तत्र, देवप्रोङ्खणकर्मणि ||८७|| युग्मम् ॥ नव्यहे - | मातपत्राणि, प्रतिप्रतिममादधुः । शीर्षेषु पार्श्वयोश्चारुचामराण्यार्हतोत्तमाः ॥ ८८ ॥ एवं विश्वातिशायिन्या, सामय्या सानुजस्ततः । मन्त्री परः सहस्राणि विम्बानि श्रीमदर्हताम् ||८९ || प्रौढोत्सवं प्रतिष्ठाप्य समं श्रीनेमिवेश्मना । गुरुभिर्विधिना शृङ्गे, हैमकुम्भं न्यवीविशत् ॥ ९० ॥ प्रासादप्रतिमादीनां प्रतिष्ठाया महोत्सवम् । सम्यग्दृशः सुरा दृष्ट्वा, ववर्षुः कुङ्कुमाम्भसा ॥ ९१ ॥ तचैत्ये परितो