________________
श्रीवस्तुपाल 2 | कटाहिः कार्यते तत्र, भोज्यन्ते शिल्पिनोऽखिलाः । पीयूषोपमभोज्यानि, सर्वदापि यथारुचि ॥५४॥ अभ्यङ्गस्नानविश्रामविधानार्थ
अष्टमः चरितम् ।
पृथक् पृथक् । प्रत्येकं सूत्रधाराणां, क्रियते जनयोजना ॥५५॥ निर्विलम्बं ततो धर्मकृत्यानि स्युर्महीतले । सर्वः सन्तोषमायातः, प्रस्तावः।
सोत्साहः स्यात्क्रियासु यत् ॥५६॥ श्रुत्वेति वचनं तस्याः, स सर्वत्र तथाऽकरोत् । कान्तकान्तोपदेशोऽयं, सुस्वादुरमृतादपि ॥५७॥ ॥१२०॥
| निमिता मन्त्रिणा तेन, रीतिं सर्वत्र तादृशीम् । दृष्ट्वा हृष्टाशयाः सर्वे,सूत्रधारादयो जनाः ॥५८॥ सत्कृत्यानि सृजन्ति स्म, त्वरमाणाः |
सयौक्तिकम् । उदारमनसां येन, वसुधैव कुटुम्बकम् ।।५९।। युग्मम् ।। ततश्चन्द्रावतीं प्राप्य, समं दयितया तया । साधर्मिकाणां | वात्सल्यमतुल्यं सचिवो व्यधात् ॥६॥ तन्निवासिजनश्रेणिं, भोजनाच्छादनादिभिः । तथा सन्तोषयामास, समं तत्रत्यभूभुजा ॥६॥ | युग्मम् ।। प्रापत् प्रह्लादनाधीश, श्रीपार्श्व प्रणिपत्य सः । ततः सत्यपुरे श्रीमद्वीरबिम्बनिनंसया ॥६२॥ श्रीवीरं तत्र गाङ्गेयं, प्रपू|ज्य विधिना सुधीः । आर्हतानां च वात्सल्यं, मुनीनां पूजनं व्यधात् ॥६३॥ ततः शङ्खश्वराधीशमभ्यर्च्य पन्नगध्वजम् । धवलकपुरं * प्रापदतुच्छोत्सवपूर्वकम् ॥६४॥ सोऽथ निष्पन्नमाकर्ण्य, नेमिमन्दिरमव॒दे । हेमटङ्कायुतं पुंसे, ददौ वर्धापनाकृते ॥६५॥ श्रीवीरधवलाधीश, सान्तःपुरपरिच्छदम् । द्विसप्तराणकोपेतं, सममादाय सम्मदी ॥६६॥ प्रासादप्रतिमादीनां, प्रतिष्ठार्थ कुटुम्बयुम् । अबुदोर्वी| धरं प्रापद्वस्तुपालः ससोदरः ॥६७॥ युग्मम् ॥ श्रीजावालिपुरस्वामी, नदुलनगरेश्वरः । चन्द्रावतीपुरीनेता, त्रयोऽमी मण्डलेश्वराः ॥
६८|| अन्येऽपि शतशस्तत्र, पुरग्रामाधिकारिणः । तदाहूतास्तदाऽऽजग्मुः, परिवारेण संयुताः ॥६९।।आगादुदयसिंहस्य, राज्यभारMake धुरंधरः । यशोवीर इति ख्यातो, मन्त्री वाक्पतिसनिमः ॥७०॥ महाजनास्तथा सर्वे, श्राद्धानण्यश्च लक्षशः। आययुर्विहितोत्साहा-*
|स्तदुत्सवदिदृक्षया ॥७१॥ चतुर्भिः कलापकम् ।। श्रीमद्विजयसेनाद्याः, सूरयः शीलशालिनः । सप्रतिष्ठाः प्रतिष्ठार्थमैयरुर्मुनिभि-II ॥१२०॥