________________
श्रीवस्तुपाल
चरितम् ।
॥१२१॥
£LIRE SIDE-SEDEXEDE DE DE TAXES
प्रीणयामा
| देवकुलिकासु महाध्वजम् । स दत्त्वा विदधे दीपं मङ्गलोपपदं ततः ॥ ९२ ॥ दिव्यभोज्यैः शुभराज्यैरार्हतानां परम्पराम् । सतुर्भक्त्या, मन्त्रिणौ युक्तितस्ततः । ९३ ॥ यथाकामान्नसम्भुक्त्या, सुहितात्माखिलो जनः । इहापि निर्वृतिं लेभे तदा कष्टं विना| प्यहो ||१४|| विशुद्धैरन्नपानाद्यै गौरवं यतिसन्ततेः । विदधे ललितादेव्या, देव्यानुपमया तथा ||९५|| दिव्यरत्नाद्यलङ्कार | नुपदीचक्रतुः क्रमात् । तौ वीरधवलादीनां यथायुक्ति महीभुजाम् || ९६|| यशोवीरादिमत्रीन्द्रमण्डलस्य मनोहरान् । उदारस्फारशृङ्गारान्, दुष्प्रापान् सदामपि ||१७|| आर्हतानां विशेषेण सर्वेषामन्यदेहिनाम् । पञ्चवर्णदुक्कूलानि ददतुस्तौ यथागुणम् ॥९८॥ युग्मम् ॥ पूरयामासतुर्दानवीरौ तौ वीरशासने । प्रार्थितार्थप्रदानेन, मार्गणानां मनोरथान् ॥ ९९ ॥ यतः-निर्मायाद्भुतनेमिनाथ वसतौ प्रौढप्रतिष्ठोत्सवान् कुर्वन्नर्बुदभूधरस्य शिखरे मङ्गल्यदीपं तदा । लक्षाणि प्रददौ जिनेन्द्रपुरतो द्वाविंशतिं मार्गणश्रेणेर्विस्मितसर्वभूपतिरहो श्रीवस्तुपालः किल ॥ २००॥ चक्रतुः सचिवौ सर्वमुनीनां प्रतिलाभनाम् । विशुद्धोर्णायुवस्त्राद्यैः, स्वयं भक्त्या समर्पितैः ॥ १॥ वस्तु| पालयशोवीर तेजःपालास्त्रयोऽप्यमी । तदा त्रिजगतीशोभाकारिसौभाग्यसम्पदः ॥ २ ॥ एकत्र मिलिताः श्रीमन्नेमिदृष्टौ सुधामुचि । विदधुर्विस्मयं तत्र, न केषां भूभुजामपि ||३|| तच्चातुर्यगुणाकृष्टहृदयः स्तुतिमातनोत् । वस्तुपालो यशोवीरमत्रिणः सद्गुणोदधिः ॥४॥ बिन्दवः श्रीयशोवीर मध्ये शून्या निरर्थकाः । सङ्ख्यावन्तो निगद्यन्ते त्वयि केन पुरस्कृताः ||५|| यशोवीर ! लिखत्याख्यां, यावचन्द्रं विधिस्तव । न माति भुवने तावदाद्यमप्यक्षरद्वयम् || ६ || सन्तः समन्तादपि तावकीनं, यशो यशोवीर बत स्तुवन्ति । जाने जगत्सजन लज्जमानः प्रविश्य कोणे खमतः स्थितोऽसि ||७|| प्रकाश्यते सतां साक्षाद्, यशोवीरेण मत्रिणा । मुखेन्दुज्योतिषा ब्राह्मी, करे श्रीः स्वर्णमुद्रया ||८|| यशोवीर उवाच - श्रीमत्कर्णपरम्परागत भवत्कल्याणकीर्त्तिश्रुतेः प्रीतानां भवदीयदर्शनविधौ
88888888883%8D%2838
अष्टमः प्रस्तावः ।
॥१२१॥