SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ --84837% -8483KX483888883%€8% 8888 नास्माकमुत्कं मनः । श्रुत्यप्रत्ययिनी सशङ्कहृदया (सदा ऋजुतया) ह्या (वा) लोकविश्रम्भिणी, दाक्षिण्यैकनिधानकेवलमियं दृष्टिः समुत्कण्ठते ||९|| तेजःपाल उवाच लब्धं जन्मफलं कृतं कृतयुगाचारोचितं साम्प्रतं, लक्ष्मीः प्राप फलं कुलं समभवत् श्लाघ्यं सतामप्यहो । श्रीमन्नेमिजिनेन्द्रमन्दिरमहोल्लासिप्रतिष्ठाक्षणे, प्राप्तस्त्वं यदनेकनिर्मल गुणस्त्रविद्यावाचस्पतिः ॥ १० ॥ एवं तत्राभवंस्तेषां कथाः पृथुरसप्रथाः । पृथात्मजोपमश्रीणां विश्वप्रीणकसम्पदाम् ||११|| यशोवीरमहामाध्यममात्य पुरुषोत्तमः । प्रासादगुणदोषादिस्वरूपं पृष्टवांस्तदा ||१२|| सोपानलघुतापृष्टिपूर्वज स्थापनादिकम् । दूषणं स जगौ तत्र, दुर्लङ्ख्या भवितव्यता ||१३|| चैत्यपूजादिदायादिगोष्ठिकानां व्यवस्थितिः । व्यधायि मन्त्रिणा तत्र, समक्षं सर्वभूभुजाम् ||१४|| वेदाष्टभानु (१२८४ ) सङ्ख्येऽत्र, वर्षे श्रीनेमिवेश्मनि । अकारि फाल्गुने मासे, | प्रतिष्ठा तेन मन्त्रिणा || १५ || परमारनरेन्द्रेण, सोमसिंहेन शासने । दत्तो देवाडिकाग्रामः, पूजार्थं नेमिनस्तदा ॥ १६ ॥ भुण्डपद्राभिधग्रामः, श्रीचौलुक्यमहीभुजा । सुवृत्तये तदाऽदायि, चैत्यपूजाधिकारिणाम् ||१७|| अत्र प्रशस्तिः - तेजःपाल इति क्षितीन्दुसचिवः शङ्खोज्ज्वलाभिः शिलाश्रेणीभिः स्फुरदिन्दुकुन्दविशदं नेमिप्रभोर्मन्दिरम् । उच्चैर्मण्डपमग्रतो जिनवरावासद्विपञ्चाशतं, तत्पार्श्वे च (पु) बलानकं च पुरतो निष्पादयामासिवान् ||१८|| तेजःपालविनिर्मितेऽर्बुद गरौ श्रीनेमिनो मन्दिरे, चञ्चत्तोरणमत्तवारणघटास्तक्षोर|णीकौतुकम् । नानामण्डपमण्डलीविरचनाश्चन्द्रांशुशुद्धाश्मनां दृष्ट्वा दृष्टिफलं सदाप्यविकलं लेभे विदम्भं जनः || १९|| विसृज्य सकलं सङ्घ, सत्कृत्योचितभक्तितः । प्रीणयित्वा तथा भोगैर्नभोगमचलेश्वरम् ||२०|| ततः पश्चासरं पार्श्व, नत्वा श्रीमति पत्तने । आययौ, भूभुजा सार्क, सोत्सवं स स्वके पुरे ॥ २१ ॥ युग्मम् ॥ तेजःपालान्वितो वस्तुपालोऽर्बुदगिराविह । चक्रेऽचलेश्वरविभुमण्डपं 米粉米米粉步器米米粉米米步器米銀步米粉粉粉
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy