Book Title: Vastupal Charitam
Author(s): Jinharshsuri
Publisher: Doshi Shantilal Kalidas
View full book text
________________
श्रीवस्तुपाल चरितम् ।
॥१०३॥
BETUBEXHDX-XAREXUDE-DE-DE-TEXE
| सांनिध्यकृता कृतीन्द्रः । स्वकीर्त्तिवद्भव्यनदीददर्श, ग्रीष्मेऽतिभीष्मेऽपि पदे पदेऽसौ ॥ ५६ ॥ इति प्रतिज्ञामिव नव्यकीर्त्तिप्रियः प्रया| गैरतिवाक्यवीथीम् । आनन्दनिस्पन्दनिधिर्विधिज्ञः पुरं प्रपेदे धवलक्ककं सः ॥५७॥ समं प्राप्तानन्दाखिलपुरजनैर्वीरधवलप्रभुः प्रत्युद्यातस्तदनु सदनं प्राप समहम् । युतः सङ्खेनासौ जिनपतिमथोत्तार्य रथतस्ततः सङ्घस्याचमशनवसनाद्यैर्व्यरचयत् ||५८|| भटालीव गृहश्रेणिरग्रतोरणशालिनी । बभूव पौरलोकानां तत्प्रवेशोत्सवे तदा ॥ ५९ ॥ वेल्लध्वजाङ्किता रेजुः सर्वेऽपि त्रिदशालयाः । सन्नन्दना इवानन्ददायिनः पृथुलक्षणाः || ६०|| राकाकाश इवोद्दीप्रचन्द्रोद्योतमयोऽभवत् । राजमार्गः समग्रोऽपि सदा नक्षत्रमण्डितः ॥ ६१ ॥ पताका भूषयामासुरापणानि समन्ततः । नभोगस्थितिशालिन्यः कृपणानां यथा श्रियः ॥ ६२ ॥ सुश्रावकजनश्रेणी, प्रीणितार्थिजनावलिः । गङ्गापगेव पुण्यैकपरमोदकतां गता || ६३ || पञ्चभिः कुलकम् । समं समग्रसङ्गेन, ततः सचिवपुङ्गवम् । बन्धुभिः कलितं | सर्वैः, श्रीवीरधवलो नृपः ॥६४॥ आहूय बहुमानेन, स्वबान्धवमिव स्वयम् । पवित्रे धवलागारे, भोजयामास युक्तिभिः ||६५॥ युग्मम् ॥ प्रतिपत्तिं परां दृष्ट्वा, विष्टपेश्वरनिर्मिताम् । भोजनावसरे तत्र, दध्यौ सङ्घः सविस्मयः ||६६ || अहो सङ्घस्य वात्सल्यमहो विनयनम्रता । चौलुक्य नृपतेः कीदृगहो औचित्यचारिता ॥ ६७॥ धन्यमूर्द्धन्य एवायं नृपतिः सुकृतात्मनाम् । प्रथमः परमं बोधिवीजमत्राप्तवान् ध्रुवम् ||६८ || यतः - सङ्घ तित्थयरम्मिय, सरिसूरिसीसेसु गुण महग्घेसु । जेसिं चिय बहुमाणं, तेसिं चित्र दंसणं सुद्धं ॥ ६९ ॥
भोजनानन्तरं भूमान् भूम्नः पुण्यस्य वाञ्च्छया । सङ्घलोकं विवेकेन, प्रपूज्य कुसुमादिभिः ॥ ७० ॥ पट्टकुलादिभिर्वस्त्रैः, सर्वसङ्घेश्वरान्वितम् । सबन्धुं सचिवं ज्यायोगौरवात्पर्यधापयत् ॥७१॥ अथ श्रीवस्तुपालेन, कियान् वः श्रीव्ययोऽभवत् । यात्रायामिति
1808888888888888888888888
षष्ठः प्रस्तावः ।
॥१०३॥

Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286