________________
श्रीवस्तुपाल चरितम् ।
॥१०३॥
BETUBEXHDX-XAREXUDE-DE-DE-TEXE
| सांनिध्यकृता कृतीन्द्रः । स्वकीर्त्तिवद्भव्यनदीददर्श, ग्रीष्मेऽतिभीष्मेऽपि पदे पदेऽसौ ॥ ५६ ॥ इति प्रतिज्ञामिव नव्यकीर्त्तिप्रियः प्रया| गैरतिवाक्यवीथीम् । आनन्दनिस्पन्दनिधिर्विधिज्ञः पुरं प्रपेदे धवलक्ककं सः ॥५७॥ समं प्राप्तानन्दाखिलपुरजनैर्वीरधवलप्रभुः प्रत्युद्यातस्तदनु सदनं प्राप समहम् । युतः सङ्खेनासौ जिनपतिमथोत्तार्य रथतस्ततः सङ्घस्याचमशनवसनाद्यैर्व्यरचयत् ||५८|| भटालीव गृहश्रेणिरग्रतोरणशालिनी । बभूव पौरलोकानां तत्प्रवेशोत्सवे तदा ॥ ५९ ॥ वेल्लध्वजाङ्किता रेजुः सर्वेऽपि त्रिदशालयाः । सन्नन्दना इवानन्ददायिनः पृथुलक्षणाः || ६०|| राकाकाश इवोद्दीप्रचन्द्रोद्योतमयोऽभवत् । राजमार्गः समग्रोऽपि सदा नक्षत्रमण्डितः ॥ ६१ ॥ पताका भूषयामासुरापणानि समन्ततः । नभोगस्थितिशालिन्यः कृपणानां यथा श्रियः ॥ ६२ ॥ सुश्रावकजनश्रेणी, प्रीणितार्थिजनावलिः । गङ्गापगेव पुण्यैकपरमोदकतां गता || ६३ || पञ्चभिः कुलकम् । समं समग्रसङ्गेन, ततः सचिवपुङ्गवम् । बन्धुभिः कलितं | सर्वैः, श्रीवीरधवलो नृपः ॥६४॥ आहूय बहुमानेन, स्वबान्धवमिव स्वयम् । पवित्रे धवलागारे, भोजयामास युक्तिभिः ||६५॥ युग्मम् ॥ प्रतिपत्तिं परां दृष्ट्वा, विष्टपेश्वरनिर्मिताम् । भोजनावसरे तत्र, दध्यौ सङ्घः सविस्मयः ||६६ || अहो सङ्घस्य वात्सल्यमहो विनयनम्रता । चौलुक्य नृपतेः कीदृगहो औचित्यचारिता ॥ ६७॥ धन्यमूर्द्धन्य एवायं नृपतिः सुकृतात्मनाम् । प्रथमः परमं बोधिवीजमत्राप्तवान् ध्रुवम् ||६८ || यतः - सङ्घ तित्थयरम्मिय, सरिसूरिसीसेसु गुण महग्घेसु । जेसिं चिय बहुमाणं, तेसिं चित्र दंसणं सुद्धं ॥ ६९ ॥
भोजनानन्तरं भूमान् भूम्नः पुण्यस्य वाञ्च्छया । सङ्घलोकं विवेकेन, प्रपूज्य कुसुमादिभिः ॥ ७० ॥ पट्टकुलादिभिर्वस्त्रैः, सर्वसङ्घेश्वरान्वितम् । सबन्धुं सचिवं ज्यायोगौरवात्पर्यधापयत् ॥७१॥ अथ श्रीवस्तुपालेन, कियान् वः श्रीव्ययोऽभवत् । यात्रायामिति
1808888888888888888888888
षष्ठः प्रस्तावः ।
॥१०३॥