SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ |श्रेयोऽर्थ वसतिं च पुष्कलतरामस्यान्तरे तेनिवान् । तद्वाह्ये च कुमारदेवीसर इत्युल्लोलकल्लोलवत , मातुः पुण्यकृते कृती विरचयाचक्रे वि| शालं सरः॥३९॥ मम्माणिखानिनव्येन्दुकान्तिकान्ताश्मनिर्मितम् । श्रीपार्श्वप्रतिमां प्रौढां तत्र चैत्ये न्यधादयम्॥४०॥श्रीपार्श्वनाथपूजा र्थमुद्यानमतिकोमलम् । असूत्रयदसौ तत्र, मुद्यानमतिकोऽमलम् ॥४१॥ स्वपुरीवामनपुरीप्रान्तरे पान्थदुस्तरे । व्यधाद्वापी, प्रधानापी वस्तुपालानुजस्ततः॥४२॥ वसतिं वामनस्थल्यां, कौमुदं तन्वतीमयम् । सदायामवनीचन्द्रोदयचारुमकारयत् ॥४३॥ कुहेडीत्यभिधग्राममभिरामं द्रुमादिभिः। तपोधनत्रा निर्माय, व्यवस्थापूर्वकं सुधीः॥४४॥ मत्री वस्त्रापथे सङ्घलोकस्य व्रजतो गिरिम् । अमोचयनराधीशशासनाद् दुष्करं करम् ॥४५॥ युग्मम् ।। उपद्वारवतीभृमिगोमतीवाद्धिसङ्गमे श्रीनेमिचैत्यमुत्तुङ्गं, निर्ममे मत्रिपुङ्गवः॥४६॥ शङ्खोद्धाराभिधे द्वीपे, मन्दिरं प्रथमार्हतः। मिथ्याग्बोधिबीजार्थ, विदधे सचिवानुजः॥४७॥ उद्दधार धराधीशस्वान्तसन्तोषहेतवे । शङ्केश्वरगृहं तस्मिन्नाहतोऽप्यश्वराजसूः ॥४८॥ सत्रागारमठश्रेणिसङ्घोत्तारगृहावलीः । रैवताचलचूलायां, व्यधान्मत्रिवराधिपः (रचयामास धीसखः)। | ॥४९॥ अन्नदानं यथाकाममभ्यागतशरीरिणाम् । सत्रागारेषु सर्वेषु, दापयामास तत्र सः॥५०॥ अन्नदानं महातीर्थे, सुपात्रेषु भवेद्यपि । तदा कराम्बुजे प्राप्ताः, स्वयमेव शिवश्रियः ॥५१॥ अभ्यर्च्य देवानिति साधुमण्डलीमाराध्य शुद्धाशनपानकादिभिः । उद्धृत्य दीनानुपकृत्य धार्मिकान् , यो यात्रया प्राप परां पवित्रताम् ॥५२॥ अत्र सङ्ग्रह श्लोकाः-कोटयो द्वादश साधिकाः सुकृतिना लक्ष| स्त्र्यशीत्या गुरुद्रम्माणां जिनबिम्बमन्दिरमठावासादिनिर्माणतः । येन श्रीगिरिनारतीर्थशिखरे कोशीकृताः श्रेयसे, जन्मन्यत्र स | वस्तुपालसचिवः श्लाघास्पदं कस्य न ॥५३॥ गोहिलावलिभूपालै ठद्भिर्भूमिमण्डले । सत्कृतोऽसौ कृतानेकपाभृतेर्भृत्यकैरिव ॥५४॥ अम्बिकाकृतसान्निध्यो, निधानाधिपतिप्रभः । मत्री युतोऽथ सङ्घन, चचाल स्वपुरम्प्रति ॥५५॥ पुरः पुरः पूरयिता पयांसि, घनेन
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy