SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ श्रीवस्तुपाल **** चरितम् । ॐ प्रस्तावः। ॥१०२॥ मत्री, व्यधापयत्तुरगपृष्ठस्थम् ॥२१॥ प्रपामठस्य सविधे विदधे जिनानां, तिस्रः स देवकुलिकाः कुलकैरवेन्दुः। वाग्देवताप्रतिमया सहिताः प्रशस्तियुक्ता युताश्च निजपूर्वजमूर्तियुग्मैः ॥२२॥ श्रीनेमिमण्डपे तुङ्गे, कुले च विपुले निजे । कल्याणकलशं दिष्ट्या, स धीमानध्यरोपयत् ॥२३॥ अम्बिकायाश्च सदने, मण्डपोऽनेन कारितः। आरासनीयाहद्देवकुलिका चात्र सूत्रिता ॥२४॥ अम्बिकायाः | | परिकरश्चारुरारासनाश्मना । विशदेन निजेनेव, यशसा तेन कारितः ॥२५॥ तदीयशिखरे नेमि, चण्डपश्रेयसे च यः । मूर्ति रम्यां | तदीयां च, मल्लदेवस्य च व्यधात् ॥२६॥ चण्डप्रसादपुण्यं वर्द्धयितुं योऽवलोकनाशिखरे । स्थापितवान्नेमिजिनं, तन्मृत्ति स्वस्य मृत्ति | च ॥२७॥ प्रद्युम्नशिखरे सोमश्रेयसे नेमिनं जिनम् । सोममूर्ति तथा तेजःपालमृत्तिं च योऽतनोत् ॥२८॥ यः शाम्बशिखरे नेमि, जिनेन्द्र श्रेयसे पितुः । तन्मूर्ति मातृमूर्ति च, कारयामास भक्तितः ॥२९॥ श्रीनेमिनाथभवनं, कल्याणत्रितयसंज्ञया विदितम् । तेजःपालसचिवो, विदधे विमलाश्मभिस्तुङ्गम् ।।३०।। सप्तशत्या चतुःषष्ट्या, हेमगद्याणकैनवम् । तन्मौलौ कलशं प्रौढं, न्यधादेष विशेषवित् ॥३१॥ तत्र नेमीश्वरः स्वामी, त्रिरूपेण स्वयं स्थितः । प्रणतो दुर्गति हन्ति, स्तुतो दत्ते च निवृतिम् ॥३२॥ तत्र श्रीनेमिनाथस्थ, स्नात्रं पञ्चामृतैः सृजन् । प्राणी परभवे प्रौढां, प्राप्नोति पदवीं पराम् ॥३३॥ उपवासत्रयेणात्र, कायोत्सर्गेण तिष्ठतः । स्वरूपं दर्शयेनेमिः, स्थितस्तत्र बलानके ॥३४॥ पयःकुण्डानि सर्वाणि, तत्र मत्रीश्वरो व्यधात् । उदन्यादैन्यमालोक्य, तीर्थयात्रिकदेहिनाम् ॥३५।। अधस्तादुजयन्तस्य, तेजःपालपुरं नवम् । नवहट्टप्रपावापीसचेशगृहशोभितम् ॥३६॥ तेजःपालाभिधस्तस्यावरजो विरजस्तमाः। अमायः सङ्घवात्सल्यसत्रागाराण्यकारयत ॥३७॥ युग्मम् ॥ अत्र श्रीदोपमा लोकाः, सर्वदा करवर्जिताः। वसन्ति सङ्घवात्सल्यकारिणः सुकृतान्विताः॥३८॥ आसाराजविहारसंज्ञितमसौ श्रीपार्श्वचैत्यं पितुः, ॥१०२॥
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy