SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ *%88% %88% 488888888®®**$***8 1 च || ) ||३|| तन्मण्डपे चण्डपसंज्ञितस्य, महत्प्रमाणप्रमितां विधाय । मूर्त्तिं तथा वीरजिनेन्द्र विश्वमथाम्बिका मूर्त्तिमसावकार्षीत् ||४|| तत्र गर्भगृहद्वारदक्षिणोत्तरपक्षयोः । स्वं च स्वमनुजं चैष, गजारूढमतिष्ठिपत् ||५|| ललिता देवीश्रेयः कृते च तस्यैष पक्षके वामे । पूर्वजमूर्त्तिसमेतं, सम्मेतं कारयामास || ६ || सौख्यलतासुकृतायाष्टापदमथ तस्य दक्षिणे भागे । निजजनीनिजभगिनीमूर्त्तियुतं निर्ममे | सैषः ||७|| प्रासादत्रितयस्यास्य, जगत्रितयचित्रकृत् । तोरणत्रितयं चक्रे, स विद्यात्रितयाश्रयः ॥ ८ ॥ वस्तुपालविहारस्य, पृष्ठेऽनुत्तरसन्निभम् । कपर्द्दियक्षायतनमकारयदयं कृती || ९ || मातुर्युगादिदेवस्य मरुदेव्या निकेतने । गजस्थमूर्त्तिं तत्रैव मातुर्भक्तः स तेन - वान् ॥१०॥ तोरणत्रयमातेने, तेनेन्दुविशदाश्मभिः । त्रिद्वारमण्डपद्वारगतं श्रीनेमिवेश्मनि ॥ ११॥ द्वारं यत्किल दक्षिणामनुगतं यच्च प्रतीच्यां स्थितं यत्कौबेरदिगाश्रितं च भवने श्रीनेमिनाथप्रभोः । कामं मण्डयति स्म तानि सचिवोत्तंसः स वैस्तोरणैर्दृष्टिस्तद्विभवं विभाव्य जगतो नान्यत्र विश्राम्यति ||१२|| त्रिके श्रीनेमिचैत्यस्य, दक्षिणोत्तरपक्षयोः । पितुः पितामहस्यापि, मूर्त्ती वाजिस्थिते | व्यधात् ||१३|| स्वपित्रोः श्रेयसे च श्रीनेमिचै त्यत्रिकावनौ । स कायोत्सर्गिणौ चक्रेऽजितशान्तिजिनेश्वरौ ॥१४॥ अर्हत्नात्रकृते दृष्ट्वा सङ्कटं तत्र मण्डपे । इन्द्रमण्डपमातेने, विशालं चण्डपान्वयी ॥ १५॥ यत्र स्नात्रकृतो दृष्ट्वा, नेममूर्त्तिं महाद्भुताम् । भजन्ते कलितानन्दाः, क्षणं ब्रह्मसुखासिकाम् ||१६|| पुण्यवन्त्यो गतातङ्का, नृत्यन्त्यो लीलया पुनः । स्वभर्तृरूपसौभाग्यं, संहरन्ते सुरस्त्रियः ||१७|| मुनयो विनयोद्युक्ता, वन्दमाना जिनावली: । भवकोटिकृतं पापं, प्रणितन्ति प्रणेमुषः ॥ १८ ॥ युग्मम् ॥ एतत्तीर्थो - पमं तीर्थ, वर्तते न जगत्रये । स्तम्भस्था हस्तमुद्दिश्य, पाञ्चाल्यो निगदन्त्यहो ॥ १९ ॥ खवंश्य मूर्त्तिभिः श्रीमान्, नेमिनाथेन चान्वितः । मुखोद्घाटनकस्तम्भो वस्तुपालेन निर्ममे ॥२०॥ आशराजस्य पितुः पितामहस्यापि सोमवंशस्य । मूर्त्तियुगमत्र *8888888888888888888883***
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy