________________
श्रीवस्तुपाल चरितम् ।
॥१०१॥
*888888888888888X8X88XX838
भिधग्रामसर्वादायं महत्तमम् । श्रीशत्रुञ्जयपूजायै दत्तवान् भक्तिभावितः ॥९१॥ मठानां पञ्चकं तत्र, प्रतोलीवप्रसंश्रितम् । सङ्घो - तारकसौख्याय, व्यधात्सौख्यलतापतिः ||१२|| अन्नदानं परं ख्यातं, दानेषु निखिलेष्वपि । तीर्थभूमौ विशेषेण, सत्फलायोपयु| ज्यते ॥९३॥ इति मत्त्रा व्यधात्तत्र, सत्रागारद्वयीमसौ । नानासद्भोज्यसामग्रीपूरितां दूरितश्रमाम् ॥ ९४ ॥
अन्नदानानि दीयन्ते, यथारुचि सगौरवम् । तीर्थयात्रिकजन्तूनां तीर्थसाराविधायिनाम् ॥ ९५ ॥ धर्मार्थ जनकस्य जैनभवनं पुण्याय मातुः प्रपां पित्रोः पुण्यसमृद्धिहेतुकमथो सत्रं पवित्राशयः । स्वश्रेयःकृतये सरः पुरभिदो देवस्य हर्म्य तथा, पान्थावासकु| टीमथायमकृत ग्रामेङ्कीपालीयके ॥ ९६ ॥ तथा - येनाष्टादशकोटयो निधिपदे पाखण्डसङ्ख्यास्तथा, लक्षाश्चात्र गिरौ सुरासुरनरश्रेणीस| मक्षं कृताः । नानार्हगृहविम्बकीर्त्तनशतान्याधाय धर्मार्थिना, स श्रीमान् सचिवाग्रणीर्विजयतां श्रीवस्तुपालः क्षितौ ॥९७॥ श्रीउजयन्ताचलतीर्थभूमौ सद्धर्मकृत्यानि कृतानि यानि । मत्रिद्वयेनाद्भुतभाग्यभाजा, सङ्क्षेपतस्तान्यधुना ब्रवीमि ॥९८॥
रैवताचलचूलायां, पृष्ठे श्रीनेमिवेश्मनः । शत्रुञ्जयपतेश्चैत्यमात्मश्रेयोऽभिवृद्धये ॥९९॥ मन्त्री वास्तोष्पतेर्वस्तुपालो विध्वस्तक| ल्मषम् | वस्तुपालविहाराख्यमकार्षीदेष कीर्त्तनम् || ७०० ॥ चञ्चत्काञ्चनकान्तकुम्भकलितं प्रेङ्खत्पताकान्वितं कैलाशाचलसोदरं दिविषदामप्यद्भुतस्यास्पदम् । प्रासादं नयनातिथिं विरचयन् श्रीमद्युगादिप्रभोरानन्दं हृदये बभार परमं कस्को मनस्वी न हि ॥ १ ॥ मूर्त्तिः कार्तिकसोममण्डलदलान्यादाय किं निर्मिता, किं वा दुग्धपयोधिमध्यलहरीसारैरुदारैः प्रभोः । दृष्टा दृष्टिमहोत्सबैकजननी श्रीनाभिभूमिभृतः पुत्रस्यातिपवित्रकान्तिकलिता दत्ते विकल्पानिति ॥२॥ निजपूर्वजश्रेयोऽर्थ, मन्त्री तत्र न्यधात्स्वयम् । बिम्बरूपं स्वयं भक्त्याऽजितेशं वासुपूज्यकम् (निजपूर्वजयोश्चन्द्रचण्डप्रासादाख्ययोः सुकृताय । तत्कमलीभित्तियुगेऽतिष्ठिपद जितं च वासुपूज्यं
88088888888888888888884632
षष्ठः प्रस्तावः ।
॥१०१॥