________________
**EDE-SODEXOBESKEDEXEDRE
मूर्त्तियुगं कारयामास || ७६ ॥ व्यधादनुपमप्रियानुपमपुण्य संसिद्धये, सुधीरनुपमा सरस्तदुपकण्ठकुण्डान्तरे । तटेऽस्य जिनपूजनव्य| तिकराय किञ्चिद्धुसद्वनाभिनयनाटिकामकृत वाटिकामप्यसौ ॥७७॥ सरःक्षीरार्णवस्यास्य, तीरेऽत्रैषा वितेनिवान् । वेलाशैलं कप|म्बादेवतालय कैतवात् ॥ ७८ ॥ पद्यबन्धमसौ तत्र, तटाकतिलकोपरि । कपर्द्दियक्षशैलश्रीसीमन्तसदृशं व्यधात् ॥ ७९ ॥ शैलेऽमुत्र | कपर्द्दियक्षभवनं श्रीवस्तुपालः पुनः, पूर्व जर्जरमुद्दधार विदधे वामाग्रतस्तोरणम् । किञ्चैतत्परिधौ चकार जगतीमारासनीयां व्यधाद्, द्वारं गर्भगृहस्य खत्तकमहो तेनैव पार्श्वप्रभोः ॥८०॥ सौवर्णतारघन विद्रुममौक्तिकेन्द्रनीलाश्ममूर्त्तिभिरलङ्कृतमध्यदेशम् । अष्टापदं व्यरचयत्सचिवाधिपोऽत्र, प्रोतुङ्गतोरणमनोहरमद्भुताभम् ॥ ८१ ॥ कषपट्टस्तम्भावनिरुदारसारा विराजते यस्मिन् । सौवर्णराजिरुचिरा, | घनमालेवाचिरायुक्ता ||८२|| अस्ति श्रीवाग्भटप्रपा, शत्रुञ्जय गिरेरधः । तत्र सङ्घतृषावारि, न वारि समभूत्पुरा ||८३|| मत्वैतत्पुरतः पुरस्य ललितादेवीप्रियाश्रेयसे, चक्रेऽसौ ललितासरोऽतिविपुलं श्रीवस्तुपालः कृती | स्फुर्जद्वारिविराजितं गतमलं हंसालिसंशोभितं, यद् | दृष्ट्वा जनमानसे भ्रममहो श्रीमानसस्याभवत् (स्फारद्वारविराजितस्य कुरुते क्रौञ्चाचलस्य भ्रमं भूम्ना तोरणमात्तमानसरुचेर्यस्य प्रवेशावनौ || ) ||८४|| रविशङ्करसावित्रीवीरजिनाम्बाकपर्द्दियक्षाणाम् । धामानि धार्मिकोऽसौ चक्रे ललितासरः सेतौ ॥ ८५ ॥ वस्तुपालगि| रिशंसिता (संज्ञिता) मसावश्मबद्धपृथुकूपबन्धुराम् । आदिनाथजिनपूजनार्थमासूत्रयत्कुसुमवाटिकामिह ॥ ८६ ॥ शत्रुञ्जय महातीर्थघण्टा - पथविभूषणम् । वल्लभ्यामुद्दधारासौ, युगादिजिनमन्दिरम् ||८७|| कूपं तत्र सुधाकुण्डरूपं विस्तृतपङ्कजम् ( चिद्रूपचन्द्रमाः) । प्रपां च पाश्चजन्याभकीर्त्तिः कारितवानयम् ||८८|| वटकूपकमण्डपिकास्थित केन समं चकार सचिवोऽऽयम् । शत्रुञ्जयसाङ्ग्रामं, वालाकं | झुण्डपद्राख्यम् ||८९ || वस्तुपालविहारं स, ग्रामे वीरेज्यनामनि । प्रपासत्रे च विदधे, यात्रिकाणां सुखाय च ॥ ९० ॥ स वीरेज्या
48888888888888888888888888