________________
षष्ठः प्रस्तावः।
श्रीवस्तुपाला
Natl६०॥ तत्रादिनाथधानो, बलानकमण्डपे सतां विशताम् । दक्षिणपक्षे ललितादेव्याः पुण्याय निजसर्मिण्याः॥६१॥ सत्यपुराढू चरितम् ।
| तीर्थ, वीरसनाथमकृत सुकृती सः। नानाजिनबिम्बावलिविराजितं मण्डपैः सहितम्(ब्रह्मशान्तियुतम् ) ॥६२॥ युग्मम् ॥ तत्रैव वाम
पक्षे, सौख्यलतानामधेयधन्यायाः । अपरस्याः प्रेयस्याः , श्रेयोऽर्थमनर्थदलनसहम् ॥६।। अश्वावबोधतीर्थ, मुनिसुव्रततीर्थना॥१०॥
यकसनाथम् । समवसरणाश्वशकुनीवटमुनियुग्मृगयुमृत्तियुतम् ॥६४॥ जितपत्रुशिलामेपक्षितिपतिवणिजां सुदर्शनादेव्याः। खस्य |च सौख्यलतायाः, सह मूर्तिभिरातनोदेषः ॥६५।। त्रिभिर्विशेषकम् ॥ तत्पुरतः प्रपितामहचन्द्र(प्रचण्ड)प्रसादपुण्याय । विजयी सोजितसम्भवजिनयुगलं कारयामास ॥६६॥ ललितादेव्याः स्वस्य च, श्रेयोऽर्थ देवकुलिकायुगलम् । तत्रैव सचिवोऽकारयदुदङ्मुखं स्फटिकद्वारयुतम् (ललितादेव्याः स्वस्य च मन्त्र्योस्तत्रैव मण्डपे मन्त्री । देवकुलिकामकारयदुदङ्मुखीं स्फाटिकद्वाराम् ॥७१॥
चतस्रश्च चतस्रश्च, दक्षिणोत्तरपत्रयोः। अकारयदसावादिजिनचैत्ये चतुष्किकाः॥६८॥ नाभेयमलचैत्येत्र, काश्चनं कलशं न्यधात् । मरुदेव्या गृहे चापि, हैमदण्डसमन्वितम् ॥६९॥ युगादिदेवायतनेज कुम्भत्रयं त्रयाणामपि मण्डपानाम् । प्रतापसिंहाभिधपौत्रपुण्यकृतेऽकृत स्वर्णमयं कृती सः॥७०॥ शर्केश्वरावतारं, सारं श्रीपार्श्वजिनमृर्त्या । तेजःपालो विदधे, दयितापुण्याय
पुण्याभम् ॥७१॥ तत्रेन्द्रमण्डपासन्न, तेजःपालोऽस्य चानुजः। कीर्तनं विदधे कीर्तिनन्दी नन्दीश्वराभिधम् ॥७२॥ स्वसो*दरीणां सप्तानामपि कल्याणवृद्धये । कुलीनो देवकुलिकास्तदुपान्ते विनिर्ममे ॥७३॥ श्रेयसे देवकुलिकाश्चतस्रस्तत्र कारिताः। तिस्रallथापि यशोराजश्रेष्ठिनः सुहृदोऽमुना ।।७५॥ युग्मम् ।। अनुपममतिरयमनुपमदेव्याः स्वस्यापि पुरुषमानेन । आरासनीयमस्मिन् ,
॥१०॥