SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ 888888888888888888888888884 चत् ॥ ४५ ॥ तथा - कस्त्वं भोः कष्टमुचैः परिचितमपि मां वत्स नो वेत्सि धर्मं, दृष्टे हृष्टोऽसि नैवं कलिदलितरुचिः सत्यमाकर्ण्यतां | तत् । ध्वस्तः शत्रुः कलिर्मे रचितमुपचितं वस्तुपालेन तेजो, यात्रामासूत्र्य शत्रुञ्जयशिरसि कृतो मण्डपश्चोत्सवाय ||४६ ॥ चक्रे कल्पतरुः करे विरचितश्चिन्तामणिर्मानसे, नीता कामगवीपदं निजगवी स्वेनैव दधे निधिः । तेने मन्दिरमिन्दिरामयमयं धर्मोऽधमर्णीकृतस्तेनाखण्डलमण्डपं प्रथयता तीर्थश्रियो मण्डनम् ||४७|| अस्मिन्निन्द्रविमानचामरसितच्छत्रादिसम्पन्मयं, गीतस्फीतमवार्य तूर्यरसितं सोल्लासहल्लीसकम् । वीक्ष्य स्वर्गिसमानमानवनवस्त्रात्रक्रमोपक्रमम्, धत्ते मन्त्रिनिमन्त्रितः क्षणमिव द्वैराज्यशङ्कां हरिः ॥ ॥४८॥ तत्रादिनाथतीर्थेन्दोरसौ चैत्यपुरो भुवि । प्रतोलीं कारयांचक्रे, सह प्राकारबाहया ॥ ४९ ॥ मुधाकृतसुधाकुण्डं, कुण्डं गजपदा| भिधम् । सूत्रयामास मन्त्रीन्द्रस्तत्र स्नात्रकृतेऽर्हताम् ॥५०॥ सौवर्णदण्डयुग्मं च प्रासादद्वितये न्यधात् । श्रीकीर्त्तिकन्दयोरुद्यन्नूतना| रसोदरम् ||५१|| कुन्देन्दुसोदरग्रावपावनं तोरणद्वयम् । इहैव श्रीसरस्वत्योः, प्रवेशायेव निर्ममे || ५२|| अङ्कपालितकं ग्राममिह पूजाकृते कृती । श्रीवीरधवलक्ष्मापाद्दापयामास शासने ॥ ५३ ॥ स्वज्येष्ठयोलूणीगमल्लदेवयोर्मूर्त्ती पृथग्मण्डपिकाहयस्थे । स कारयामास युगादिदेवतागृहप्रवेशाध्वनि वामदक्षिणे || ५४॥ द्वारि युगादिजिनेन्दोस्तोरणमारासनीयमतिविशदम् । व्यरचयदयमिह सुमहत् पद्यामिव शिवपदारोहे ॥ ५५ ॥ जगत्रितय सौन्दर्य श्रीविलोकनदर्पणम् । त्रिलक्षतोरणं नाम्ना, गीयते यत्सुरैरपि ॥५६॥ यत्र पाञ्चालिकाव्याजात्तस्थुर्देवाङ्गना अपि । सङ्घाधिराजसौभाग्यसम्पदः किं दिदृक्षया || ५७|| उद्योषवतीहस्ता, यदासाद्य सुराङ्गनाः । सानन्दास्तीर्थमाहात्म्यं, गायन्तीव दिवानिशम् ||५८ || अभितोरणमुत्तुङ्गमत्तवारणमण्डिताम् । जगतीं रचयामास, सेनामिव निजामयम् ॥ ५९ ॥ तत्रादिनाथस्य पुरः प्रशस्तिचतुष्किकायुग्ममसावकार्षीत् । विलोकयन्त्या इव तोरणं तचैत्यश्रियो नेत्रयुगं चकास्ति । 483% 483%883% 483*%*€3% 488**
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy