________________
पष्टः प्रस्तावः।
श्रीवस्तुपाल
भ्यर्च्य, श्रीनेमि जगदीश्वरम् ॥३०॥ सर्वातिशान्तये चक्रे, तत्र नीराजनोत्सवः । मङ्गलार्थ पुनर्दीपः, प्रदीपो मङ्गलाह्वयः॥३१॥ चरितम् । युग्मम् ॥ दानैरानन्द्यबन्दिव्रजमसृजदनिर्वारमाहारदानं, मानैः सन्मान्य साधूनपुषदथ सुखं मुक्तिकान्तामनोज्ञम् (मुखोद्धाटकर्मादि
| कानि)। मत्री सत्कृत्य देवार्चनरचनपरानर्चयित्वायमुच्चैरम्बाप्रद्युम्नशाम्बानिति कृतसुकृतः पर्वतादुत्ततार ॥३२॥ अथ शत्रुञ्जये तीर्थे ॥१९॥
पुण्यकृत्यानि यानि सः। सुरासुरनरश्रेणेः, श्लाघनीयान्यकारयत् ॥३३॥ तानि सर्वाणि संक्षेपात् , कीर्तयामि यथाश्रुतम् । यतो भवे
महत्पुण्यं, परपुण्यानुमोदनात् ॥३४॥ यतः-कर्तुः खयं कारयतः परेण, तुष्टेन चित्तेन तथानुमन्तुः। साहाय्यदातुश्च परस्य जन्तो-| lal स्तुल्यं फलं तत्त्वविदो वदन्ति ॥३५॥ शत्रुञ्जयगिरौ पूर्वमिन्द्रमण्डपसंज्ञितम् । असौ कलितिरस्कारः, कारयामास कीर्तनम् ॥३६॥
तत्राम्बिकावलोकनशाम्बप्रद्युम्नसानुभिः । सह रैवततीर्थेन्दोरसौ चैत्यमसूत्रयत ॥३७॥ स्तम्भनकतीर्थनायकचैत्ये तत्रैव कारितेऽकापीत् । निजनायकनिजदयितानिजगुरुनिजबन्धुनिजमूर्तीः ॥३८॥ तत्रान्वितं श्रीजयतल्लदेव्या, श्रीवीरभूपालमसौ निजेशम् । शची| सखं शक्रमिव द्विपेन्द्राधिरूढमूर्ति रचयाञ्चकार ।॥३९॥ आत्मानमात्मानुजमप्यजस्रं, विश्राणितश्रीविदुषामिहासौ । आरासनीयाश्म| मयाश्वपृष्ठ-प्रतिष्ठमूर्तीर्घटयाश्चकार ॥४०॥ | . तत्रैव मत्रिसुत्रामा, स कायोत्सर्गिणौ जिनौ । ऊर्द्धन्दमौ जगद्रक्षायामिकाविव निर्ममे ॥४१॥ दृष्ट्वा जिनेन्द्रमजितं जितशत्रु
जातं, श्रीशान्तिनाथममलं जितशत्रुजातम् । कर्पूरपूरघटितं घटितान्तरायं, तस्मिन् सविस्मयमनाः समभृन्न कस्तु ॥४२॥ शातकुम्भम-5 | यान् कुम्भान् , पञ्च तत्र न्यवेशयत् । पञ्चधाभोगसौख्यश्रीनिधानकलशानिव ॥४३॥ तत्रैव मण्डपे सप्ताहद्देवकुलिकानि सः। स-| सापि दुर्गतीर्जित्वा, जयस्तम्भानरोपयत् ॥४४॥ प्रत्यग्द्वारगतं चन्द्र-कलासितशिलाशतैः। तत्रेन्द्रमण्डपे मत्री, तोरणं स व्यरीर-1
॥१९॥