________________
यो मासद्वितयोपवासमुदितः श्रीअम्बिकादेशतो, गला हैमबलानके मणिमयीं श्रीनेममूर्ति पराम् । आमीयात्र नरायणेन रचिते चैत्ये पुरातिष्ठिपत् , श्रीब्रह्मेन्द्रविनिर्मितां स जयतात् श्रीरत्ननामार्हतः ॥१७॥ श्रीसिद्धेशनृपानियोगिपदवीमासाद्य प्रौढिपदां, सौराष्ट्रायपदं विदम्भहृदयः सर्व व्ययित्वा नवम् । श्रीनेमीश्वरमन्दिरं व्यरचयत् श्रीरवतोर्वीधरे, दिव्याश्मप्रकरैरसौ विजयतां श्रीसज्जनो मत्रिराट् ॥१८॥ पीयूषादपि पेशलाः शशधरज्योत्स्नाकलापादपि, खच्छा नूतनचूतमञ्जरिभरादप्युल्लसत्सौरभाः। वाग्देवीमुखजातसूक्तविशदोद्दारादपि प्राञ्जलाः, केषां न प्रथयन्ति चेतसि मुदं श्रीवस्तुपालोक्तयः॥१९॥ वस्तुपाल! तव पर्वशर्वरीगवितेन्दुकरजित्वरं | यशः । क्षीरनीरनिधिवाससः क्षितेरुत्तरीयतुलनां विगाहते ॥२०॥ इत्यादिस्तुतिमाकर्ण्य, सकर्णः कर्णभूपवत् । कवीश्वरान् व्यधादेष, तत्र पूर्णमनोरथान् ॥२१॥ यतः-कुर्वन् सर्वजनाग्रणीगुणवतां ख्यातोऽश्वराजात्मभूः, श्रीनेमेर्जगदीश्वरस्य पुरतो माङ्गल्यदीपं तदा। | अईन्मार्गणमण्डलाय रचितस्तोत्राय गोत्रोत्तमे, प्रीतो रैवतपर्वते किल ददौ लक्षांश्चतुर्विंशतिम् ॥२२॥ दददानं गिरावत्र मत्रिराजानुजस्तदा । दानी न गणयामास, लक्षकोटिधनव्ययम् ॥२३॥
गिरावत्र ववर्ष श्रीजैत्रसिंहोऽपि हर्षतः। यथा हेमाम्बुदख्याति, लेमे कविवरार्पिताम् ॥२४॥ परिधापनिका रत्नैः, श्रीरत्नः श्रावको ददौ । श्रीनेमिमन्दिरद्वारे, शिवद्वारैकदीपिकाम् ॥२५॥ भीमः सीमातिगैः पुण्यकार्यैरार्यजनोचितैः। साश्चर्य निर्ममे मत्रि| राजं सौवर्णिकाग्रणीः ॥२६॥ दानलीलायितं श्रुत्वा, ललितायास्तदा किल । शच्यपि स्पृहयामास, मत्रिराजगृहस्थितिम ॥२७॥ * पात्रदानजिनेन्द्रार्चा-प्रौढोद्यापनकर्मभिः । बभूवानुपमादेवी, तसिन्नन्वर्थनामयुग् ॥२८॥ सर्वोपचारैविंशदप्रकारेजिनेन्द्रपूजां रचयन् |
विवेकी । आसाद्य सर्वाङ्गसुखाधिपत्यं, मोक्षस्य सौख्यं लभते क्रमेण ॥२९॥ इत्यन्यैरपि सङ्घशैरनघान्तरभक्तिभिः। सर्वप्रकारैर