________________
षष्ठः प्रस्तावः।
श्रीवस्तुपाल
जैत्रसिंहो महामन्त्री, बाहुरक्षे विचक्षणः । निधाय शोभयामास, भुजौ भोजा(गा)त्मजापतेः॥२॥ मल्लदेवो ददौ नेमिहृदये हृदयचरितम् ।
ङ्गमम् । श्रीवत्सं कच्छ प्राप्त, स्वच्छेन्दुमणिनिर्मलम् ॥शा दर्पणैस्तोरणैीवाभरणैरातपत्रकैः । चामरैर्दीपदीपैश्च, चन्द्रोद्योतैनवनवैः॥
| ॥४॥ भृङ्गारैस्तिलकैहीं रैः, सारैर्नानाविधैः फलैः। पूजां विरचयाञ्चक्रुः, श्रीनेमेरपरेऽपि च ॥९५॥ युग्मम् ॥ सर्वचैत्यजिनाधीशप्र॥९८॥
| तिमाः स्नात्रपूर्वकम् । परिपाट्या समभ्यर्च्य, श्रीखण्डकुसुमादिभिः ॥६॥ सानुजः सचिवखामी, चामीकरमणीमयैः। अलङ्कारैरल* चक्रे, विश्वालङ्कृतिकारिणीः ॥७॥ युग्मम् ॥ अथ तुष्टमना मन्त्री, तुष्टाव नतविष्टपम् । रोमाञ्चितवपुर्भक्त्या, श्रीनेमि रचिताञ्जलिः॥ PSI कल्पद्रुमस्तरुरसौ तरवस्तथान्ये, चिन्तामणिमणिरसौ मणयस्तथान्ये । धिग्जातिमेव ददृशे बत यत्र नेमिः, श्रीरवतेशदिवसो
दिवसास्तथान्ये ॥९॥ अभङ्गवैराग्यतरङ्गपूर्णे, हृदि त्वदीये यदुवंशरत्न । कथं कृशाङ्गयोऽपि हि मान्तु हन्त, यस्मादनकोऽपि पदं न लेमे ॥१०॥ ततो गणभृतः सर्वान् , सार्वशासनभास्वतः । ववन्दे विधिवन्मन्त्री, दोषाश्लेषितमोभिदः॥११॥ धर्माशिष ददुस्तस्मै, श्रीनागेन्द्रगणाधिपाः। श्रीमद्विजयसेनाह्वाः, सूरयो गुणभूरयः ॥१२॥ यथा-यत्र श्रीसङ्घभक्तिस्त्रिभुवनतिलके तीर्थनाथे सपर्या, | यस्मिन् सत्पात्रदानं नयविनयगुणाः प्रत्यनीके निषेधः । यत्र प्रीतिः प्रकृष्टा गुणिषु गुणकरः सर्वलोकोपकारः, श्लाघ्यं सङ्घाधिपत्वं प्रणयिजनसमा ह्रादि धात्र्यां तदेव ॥१३॥ ततोऽसौ बन्धुभिः सार्ध, निविष्टो रङ्गमण्डपे । आहूय मार्गणान् त्रेतारीत्या दातुं प्रचक्रमे ॥१४॥ यथायोगं स्तुवन्तिस्म, तं कवीन्द्रसुरद्रुमम् । सृजन्तः सद्गुणश्रेणिकीर्तनं कवयो यथा॥१५॥श्रीमद्रैवतभूधरस्य व्रजतां पद्या दुरारोहणां, दृष्ट्वा शिष्टजनाग्रणीयंरचयन्नव्या सुखारोहणाम् । क्षैः प्राक् शिवसौधसेतुसदृशीं नेत्रपिसङ्ख्यैः क्षणात् , स श्रीजैनमतांशुमान् विजयतां श्रीवाग्भटो मन्त्रिराट् ॥१६॥
॥९८॥