________________
| काप्यगात् , तस्मादर्थिकदर्थनां हि सहतां श्रीवस्तुपालः क्षितौ ॥८५॥ तदुक्तिरञ्जितवान्तो, द्रम्माणां धनदोपमः। लक्षं दक्षपति
स्तमै, सपादं प्रददावसौ ॥८६॥ नीराजनां ततः कृखा, नीराजनपुरस्सरम् । मङ्गल्यदीपं मत्रीशो, विधिना तत्र निर्ममे ॥८७॥ ततो KEI नेमिं नमस्कृत्य, स कृत्रा चैत्यवन्दनाम् । आनन्द्य मार्गणान् दानैर्ववन्दे मुनिमण्डलीः ॥८८॥ यतः-जिनपूजनमुनिवन्दनसुपात्रदा-|
नानि देहिनां नियतम् । आसन्नसिद्धिकत्वं, सृजन्ति सद्भावविहितानि ॥८९॥ मालोट्टनकर्म शर्मपदवीं पञ्चामृतैर्मजनम् , तत्तत्तीर्थपवित्रभृमिनमनं सर्वान्नदानव्रतम् । वात्सल्यं गुणशालिनां गणभृतां वस्त्रादिभिः पूजनं, कृत्वा यात्रिकलोकयुग रचितवान्मत्री कृ-| | तार्थाः श्रियः ॥९॥
श्रीजैत्रसिंहः सचिवेन्द्रजन्मा, श्रीइन्द्रमालां धनलक्षसङ्ख्यैः । आदाय देवेन्द्रपदप्रतिष्ठाम् , साक्षाचकाराणभृतामिहेव ॥११॥ | उच्छ्रितैश्चैत्यशृङ्गेषु, पश्चवर्णध्वजैस्तदा । व्यधात्पत्रावलम्बानि, गिरिः प्रतिगिरीनयम् ॥१२॥ भट्टर्जयजयारावर्गांतर्गन्धर्वनिर्मितैः ।
मानातोद्यनिनादैश्च, शब्दाद्वैतं तदाऽजनि ॥१३॥ समकालं पुनर्देत्तताला बाला जिनालये । व्यधुहल्लीसकं मल्लीमालाभिः सुरभीकृताः Im९४॥ कर्परागुरुकस्तूरीधूपः स्तूपालिगर्भगः। अधिष्ठात्सुरश्रेणेरभृत्प्रीतिप्रदस्तदा ॥९५।। अहंभोगाईकर्पूरपूरैः परिमलोज्ज्वलैः। *सर्वतस्तं सर्वसङ्घपतयः सुरभि व्यधुः ॥९६॥ वस्तुपालो न्यधान्मौली, श्रीनेमेः खामिनस्तदा । अनर्घ्यरत्नगाङ्गेयमुकुटं प्रकटप्रभम् ॥
९७॥ स्थूलमुक्ताफलाधारं, हारं सारं निजश्रियः । न्यधत्त ललितादेवी, शैवेयहृदये मुदा ॥९८॥ माणिक्यतिलकं भाले, विशाले | नेमिनो विभोः। रोमाञ्चकञ्चुकोदारतनुः सौख्यलता ददौ ॥९९॥ कर्णयोः कुण्डले कान्तिजितादित्येन्दुमण्डले । रैवताधिपतेदिव्ये, तेजःपालो न्यवीविशत् ॥६००॥ भक्तितोऽनुपमादेवी, स्त्रीरत्नं गुणसम्पदा । रत्नावलीं न्यधात्कण्ठे, सोत्कण्ठं नेमिनोऽर्हतः ॥१॥