________________
श्रीवस्तुपाल
चरितम
॥९७॥
तान्तरात्मा व्यधात् , पूजां पापहरीमधौतचरणां रत्नर्नवाङ्गेष्वपि ॥७२॥ युग्मम् ॥ गजेन्द्रपदकुण्डस्य, वारिभिः पापहारिभिः। विधाय मजनं मत्री, धौतवासोतस्ततः ॥७२॥ आपातालसुरालयं प्रतिपदं नीरन्ध्रसञ्चारिभिर्नानायानविमानगैः सुरवरैरागत्य निर्वर्तितः।
प्रस्ताव: | उत्पूरैः स्नपनाम्बुभिः प्रतिदिशं मेरौ सृजन्निझरश्रेणी: श्रीजिनजन्ममजनमहः शर्माणि निर्मातु वः ॥७३॥ दीधैर्योजनमाननेषु मणिरैरूप्यादिनिष्पादितः, प्रत्येकाष्टसहस्रमानकलितैः कुम्भैः पयःपूरितैः। हर्षोत्कर्षवशंवदा विदधिरे सर्वे सुराधीश्वरा, यत्र स्नात्रमहं जगत्रयपतेस्तजन्मपर्व श्रिये ॥७४॥ मन्द्र(त्र)ध्वनि भणन्नेवं, मत्री सर्वाद्धतोत्सवम् । पूर्ववद्विदधे तत्र, स्नानं नेमिजिनेशितः ॥७॥ | चतुभिः कलापकम् ॥ मात्रं स पात्रप्रतिपादितार्थस्तीर्थोदकैस्तीर्थकरस नेमेः । कृत्वा चकारागुरुचन्दनायैर्विलेपनं धौतमलानुलेपः॥ | ॥७६॥ घनः प्रसूनैर्विकचैरनूनः, पत्रैः पवित्रैः शतपत्रसारैः । अन्नैः पधानः शुभवासपूरैः, फलावलीभिर्मगनाभिगन्धैः ॥७७॥ सद
क्षतैरक्षतभावतेजा, नृत्यैविंचित्रैश्च गृहीतचित्तैः। गानरमानैर्विधिना च दानः, श्रद्धासमृद्धो विततान पूजाम् ॥७८॥ युग्मम् ॥ विभोः | सपर्यावसरेऽथ तस्य, कर्पूरधूपैः परितः स्फुरद्भिः । तमद्रिमेकं सुरभीचकार, दिशो यशोभिः स पुनः समग्राः ॥७९॥ श्रीनेमिनाथा| वसथान्तरस्थे, कर्पूरकृष्णागुरुधूपधूमे । पलायमानः कलिरेष कालस्तत्कालमासीन्मशकानकारी ॥८॥ लिलेख लेखप्रभुसन्निभोऽसौ, | गलन्मलात्मा वरमङ्गलानि । अष्टापि दुष्टोदयवारकाणि, स तण्डुलैस्तारदलोज्ज्वलैश्च ॥८१॥ आरात्रिकोत्सवं कुर्वस्ततो नेमिविभोः पुरः। ससंभ्रम भ्रमद् दानग्रहणार्थमितस्ततः ॥८२॥ वृन्दं वीक्ष्यार्थिनां मत्री, किञ्चिदुनमना इव । भ्रवा सन्तर्जयामास, ललाटतटसंस्थया ॥८३॥ युग्मम् ।। मत्रिणोऽवसरे तत्र, ज्ञाबा भावं मनोगतम् । कविः सोमेश्वरः स्माह, तन्मनःप्रीतये यथा ॥८४॥ इच्छा-* सिद्धिसमन्विते सुरगणे कल्पद्रुमैः स्थीयते, पाताले पवमानभोजनजने कष्टं प्रणष्टो बलिः । नीरागानगमन्मुनीन् सुरभयश्चिन्तामणिः ll ॥९॥