________________
* ससङ्घः सरलाध्वना । अगमनगरी रङ्गत्पताकां वामनस्थलीम् ॥५६॥ युग्मम् ॥
तत्रापि पुण्यकृत्यानि, प्रासादादीनि निर्ममे । निर्ममेशमतोक्तानि, मुक्तिसौख्यावहानि सः॥५७॥ सन्मानदानैरानन्ध, मत्री Hil मेदिनीश्वरम् । जीर्णदुर्गपुरे प्रापद्यादवीनेत्रचन्द्रमाः॥५८॥ यादवेन्द्रनरेन्द्रेण, प्रतिपत्ति वितन्वता । प्राभृतीचक्रिरे तत्र, तस्मै
सद्वाजिराजयः॥५९॥ नृलोके परमं तीर्थमुजयन्तगिरीश्वरम् । सेव्यमानतटं सिद्धैः, स्तूयमानं मुनीश्वरैः ॥६०॥ उल्लिखितं दिवं * शृङ्गैरुदौः क्रीडितामरैः। तत्र नेत्रोत्सवं वीक्ष्य, सुमुदेऽसौ नन च ॥६१॥ युग्मम् ।। वाजिराजीमसौ तत्र, हैमपर्याणभूषिताम् । * * अर्पयन्नथिनश्चक्रे, पार्थिवानिव तत्क्षणे ॥६२॥ सोत्साहः सङ्घलोकोऽपि, प्राप्तविश्वाधिपत्यवत् । विदधे बिविधानुचैरुत्सवानुत्सवो
परि ॥६३॥ तदीयभक्तितः प्रीत, इवासौ गिरिपुङ्गवः । चकार गौरवं तस्मै, फलपुष्पैरयाचितैः ॥६४॥ उन्नतात्मा स एव स्यादाश्र
योत्र शरीरिणाम् । स्वशक्त्या कस्यचित्कञ्चिदुपकारं करोति यः॥६५॥ तथा-फलानि पुष्पाणि मनोरमाणि, यस्य द्रुमाः सन्ततमकर्पयन्ति । अत्यन्तभक्तेषु भवत्यवश्यं, श्रिये महत्यै महतामुपास्तिः॥६६॥ श्रीनेमिनाथेन जिनेश्वरेण, पवित्रिते यत्र धराधरेन्द्रे । | हिंस्राः समुज्झन्ति पर सहस्राः, स्वभावसिद्धामपि वैरबुद्धिम् ॥६७॥ शृण्वन् स तीर्थावनिवैभवानि, दानान्यमानानि ददत्कवीनाम् । तंगोत्रमुख्यं विधृतक्षम च, समारुरोह क्षितिपालकल्पः॥६८॥ रीणान् धुरीणान् युगतो वियुज्य, जनेषु यातेषु तमद्रिमुच्चैः। अस्थायि तेषां शकटैरवस्तादुर्द्ध गतिः स्यान्न वृषोज्झितानाम् ॥६९॥ नेत्रानन्दकरी भवोदधितरीं श्रीनेमिनः खामिनो, मूर्ति ब्रह्मसुराधिपेन विमलां वजाश्मना निर्मिताम् । रत्नश्रावकपुङ्गवस सुकृतैस्तैस्तैरनात्मभिस्तीर्थेऽत्र प्रकटीकृतां च भरतक्षेत्रावनीपावनीम् ॥ ॥७॥ दृष्ट्वा दृष्टिमहोत्सवावयपुष श्रीमत्रिराजाग्रणी, तेजःपालसहोदरेण सततं भक्तेन भक्या तदा, सर्वाङ्गस्फुरितप्रमोदलहरीधौ