Book Title: Vastupal Charitam
Author(s): Jinharshsuri
Publisher: Doshi Shantilal Kalidas

View full book text
Previous | Next

Page 243
________________ पञ्चम्युद्यापनं परम् । मन्त्री प्रभावयामास, शासनं श्रीमदहताम् ॥५३॥ कालिकोत्कालिकाशेषयोगोद्वहनपूर्वकम् । सूत्रार्थोभयभेदैः श्रीजिनेन्द्रागमवेदिनाम् ॥५४॥ समयाद्यनुसारेण, पञ्चधाचारधारिणाम् । षट्त्रिंशला गुरुगुणयुतानामनगारिणाम् ॥५५॥ आचार्या| दिपदारोपोत्सवं ये निजसम्पदा । विधिना कारयन्त्यहच्छासने विश्वपावने ॥५६॥ त्रिभिविशेषकम् । तेषां पुण्यात्मनां नित्यं, वर्द्धते सुकृतोच्चयः। आचार्यादिकृतानेकपुण्यकार्यानुमोदनात् ॥५७॥ इत्यालोच्य खयं मत्री, जिनधर्मविदग्रणीः। सुमुहूर्ते स सामग्री, गुर्वा| देशादकारयत् ।।५८|| ततोऽनेकपुरग्रामवास्तव्याहतसन्ततिम् । आहूय बहुमानेन, श्रीधवलक्कपत्तने ॥५९॥ श्रीनागेन्द्रगणाधीशैविधा | मत्री क्षमाभृताम् । प्रत्यक्षं कारयामास, सविशेषमहोत्सवम् ॥६०॥ उदयप्रभसूरीणां, पूरिताङ्गिमनोरथाम् । श्रीआचार्यपदारोपप्रतिष्ठा | विष्टपाद्भुताम् ॥६१॥ त्रिभिर्विशेषकम् । शतानि त्रीणि सूरीणां, तदुत्सवदिदृक्षया । समं वकीयसङ्घन, तदायुमंत्रिवेश्मनि ॥२॥ | तेषां सपरिवाराणां, सङ्घपूजामहोत्सवम् । विधिवद्विदधे मत्री, विशुद्धसिचयादिभिः ॥६३।। अशेषश्रावक श्रेणीः, सम्भोज्योत्तमभ|क्तिभिः । पञ्चवर्णदुकूलानि, गौरवात्पर्यधापयत् ॥६४॥ हेमरत्नाधलङ्कारैरभ्यर्च्य नृपमण्डलीः । अथिनः प्रीणयामास, स मनोरथ| पूरणात् ॥६५।। ध्वजारोपोत्सवं कृखा,पुरचैत्येषु मत्रिराट् । आनर्च स्वगुरून् भक्त्या, ततोऽनेकसुवस्तुभिः ॥६६॥ चतुर्विंशतिमाचा|यपदानीत्युत्सवैर्व्यधात् । मत्री सद्गुरुयोग्यानां, नानागच्छानगारिणाम् ॥६७॥ काव्यमेकं कविः कश्चिद् , दूरदेशान्तरागतः । निरुद्धो द्वारपालेन, तद्दर्शनचिकीरपि ॥६८॥ विप्रस्य कस्यचिद्धस्तांबुजेन ऋजुमानसः। देवार्चा कुर्वते तस्म, प्राभृतीकृतवान् किल ॥६९॥ युग्मम् ।। सावधं पद्यमेकेन, कविनेदं समर्पितम् । देवावधार्यतामेवं, सोऽप्यागत्य तमब्रवीत् ॥७०॥ वस्तुपालस्य राज्ञश्च, ज्ञैरेव परिभुज्यते । पारिजातस्य सौरभ्यममरैरेव नेतरैः ॥७१।। इति तत्पद्यमालोक्य, मत्री ब्रूते स्म तं द्विजम् । नास्त्यत्र दूषणं किश्चिन्मुधा

Loading...

Page Navigation
1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286