Book Title: Vastupal Charitam
Author(s): Jinharshsuri
Publisher: Doshi Shantilal Kalidas
View full book text
________________
श्रीवस्तुपाल चरितम् ।
॥११७॥
>* *83XX4338838284638% 3% 88883
विमलोsपि ततः स्थिरम् । अम्बिकापि जवादेत्य, तमाचष्टेति तद्यथा ॥४७॥ सुगंधिविकसन्माल्या, दृष्ट्वा गोमथमंडलीम् । प्रासा| दाईभुवं विद्याः, श्रीमातुर्भवनान्तिके ॥ ४८ ॥ इत्युदीर्याम्बिका देवी, तिरोऽभूदंडभृत्पुनः । सुपात्रदानशेषान्नैर्व्यधादष्टमपारणम् ॥४९ ॥ ततोऽसौ तादृशीं भूमिं प्रियंगुद्रुमसन्निधौ । दृष्ट्वा हृष्टमनाश्चक्रे, प्रासादोपक्रमं गिरौ ॥ ५०॥ अथ मिध्यादृशः क्रूरस्वान्ता, शैवतपोधनाः । अचलेशादितीर्थेषु, नियुक्ताः प्राक्तनैर्नृपैः ॥ ५१ ॥ प्रासादोपक्रमं तस्य कुर्वतस्तत्र भूभृति । इत्थं विकत्थनां व्यर्था, प्रथयन्तः सभासदाम् ||५२ || अत्राचलेश्वरो दत्ते, देहिनामचलं पदम् । सरिन्मन्दाकिनीतीर्थं, मथ्नाति भवमन्दताम् ॥ ५३॥ वसिष्ठस्य ऋषे| रस्मि - नाश्रमो वा नयत्यलं (वासयत्फलम् ) । स्वर्गाङ्गणे जनश्रेणिं, कुण्डस्नानक्रियादिभिः ॥५४॥ अथार्बुद महाशक्तिर्व्यनक्ति | निजवैभवम् । श्रीमाता जगतां माता, भूधरस्वामिनी पुनः ॥ ५५ ॥ तेनेदं शोभनं (शांभवं ) तीर्थमापृथोः पार्थिवादपि । अभिज्ञानाद्यभावेन, नार्हतं कर्हिचित्पुरा ॥५६॥ अन्तरायं सृजन्ति स्म, दुर्विदग्धा दुराशयाः । इति वदन्तस्ते दुष्टा (अवघ्यस्थितयो लोके), निर्वि | वेकजना गाः ||५७|| सप्तभिः कुलकम् । तस्मिन्नवसरे भाग्या- कृष्टा श्रीअम्बिका सुरी । आसुरीभावमाधाय, ब्रूते स्म नभसि स्थिता ॥५८॥ पुराप्यस्ति गिरावत्र, प्रतिमा प्रथमार्हतः । नागेन्द्रादिकसूरीशचतुष्केण प्रतिष्ठिता || ५९ || अभिज्ञाने जिनाधीश - तीर्थस्य प्रत्ययो न चेत् । तरोरधः खनित्वाऽस्य, प्रेक्षध्वं विधिना भुवम् ॥ ६०॥ ततस्तथा कृते तत्र, मन्त्रिणा बलिपूर्वकम् । प्रादुरासीत्क्षणा| देव, देवः श्रीनाभिनन्दनः ॥ ६१ ॥ अम्बिकाक्षेत्रपालाभ्यां युतां मूर्ति निरीक्ष्य ताम् । प्रकंपितहृदो नखा, प्रासादानुमतिं ददुः ॥६२॥ तानानन्द्य ततो मन्त्री, किञ्चिदायपदार्पणात् । अचीकरगिरेः शृङ्गे, चैत्यं श्रीऋषभप्रभोः ॥ ६३ ॥ दिव्यधातुमयी तत्र, प्रतिमा काञ्चनद्युतिः । महनीया महेन्द्रौघै - रघसंघातघातिनी ||६४ || विक्रमादित्यभूपालादष्टाष्टदशवत्सरे (१०८८) । विमलेन पुराकारि, श्रीम
9%8888888888888 208% 308% 883%
अष्टमः
प्रस्तावः ।
॥११७॥

Page Navigation
1 ... 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286