SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ श्रीवस्तुपाल चरितम् । ॥११७॥ >* *83XX4338838284638% 3% 88883 विमलोsपि ततः स्थिरम् । अम्बिकापि जवादेत्य, तमाचष्टेति तद्यथा ॥४७॥ सुगंधिविकसन्माल्या, दृष्ट्वा गोमथमंडलीम् । प्रासा| दाईभुवं विद्याः, श्रीमातुर्भवनान्तिके ॥ ४८ ॥ इत्युदीर्याम्बिका देवी, तिरोऽभूदंडभृत्पुनः । सुपात्रदानशेषान्नैर्व्यधादष्टमपारणम् ॥४९ ॥ ततोऽसौ तादृशीं भूमिं प्रियंगुद्रुमसन्निधौ । दृष्ट्वा हृष्टमनाश्चक्रे, प्रासादोपक्रमं गिरौ ॥ ५०॥ अथ मिध्यादृशः क्रूरस्वान्ता, शैवतपोधनाः । अचलेशादितीर्थेषु, नियुक्ताः प्राक्तनैर्नृपैः ॥ ५१ ॥ प्रासादोपक्रमं तस्य कुर्वतस्तत्र भूभृति । इत्थं विकत्थनां व्यर्था, प्रथयन्तः सभासदाम् ||५२ || अत्राचलेश्वरो दत्ते, देहिनामचलं पदम् । सरिन्मन्दाकिनीतीर्थं, मथ्नाति भवमन्दताम् ॥ ५३॥ वसिष्ठस्य ऋषे| रस्मि - नाश्रमो वा नयत्यलं (वासयत्फलम् ) । स्वर्गाङ्गणे जनश्रेणिं, कुण्डस्नानक्रियादिभिः ॥५४॥ अथार्बुद महाशक्तिर्व्यनक्ति | निजवैभवम् । श्रीमाता जगतां माता, भूधरस्वामिनी पुनः ॥ ५५ ॥ तेनेदं शोभनं (शांभवं ) तीर्थमापृथोः पार्थिवादपि । अभिज्ञानाद्यभावेन, नार्हतं कर्हिचित्पुरा ॥५६॥ अन्तरायं सृजन्ति स्म, दुर्विदग्धा दुराशयाः । इति वदन्तस्ते दुष्टा (अवघ्यस्थितयो लोके), निर्वि | वेकजना गाः ||५७|| सप्तभिः कुलकम् । तस्मिन्नवसरे भाग्या- कृष्टा श्रीअम्बिका सुरी । आसुरीभावमाधाय, ब्रूते स्म नभसि स्थिता ॥५८॥ पुराप्यस्ति गिरावत्र, प्रतिमा प्रथमार्हतः । नागेन्द्रादिकसूरीशचतुष्केण प्रतिष्ठिता || ५९ || अभिज्ञाने जिनाधीश - तीर्थस्य प्रत्ययो न चेत् । तरोरधः खनित्वाऽस्य, प्रेक्षध्वं विधिना भुवम् ॥ ६०॥ ततस्तथा कृते तत्र, मन्त्रिणा बलिपूर्वकम् । प्रादुरासीत्क्षणा| देव, देवः श्रीनाभिनन्दनः ॥ ६१ ॥ अम्बिकाक्षेत्रपालाभ्यां युतां मूर्ति निरीक्ष्य ताम् । प्रकंपितहृदो नखा, प्रासादानुमतिं ददुः ॥६२॥ तानानन्द्य ततो मन्त्री, किञ्चिदायपदार्पणात् । अचीकरगिरेः शृङ्गे, चैत्यं श्रीऋषभप्रभोः ॥ ६३ ॥ दिव्यधातुमयी तत्र, प्रतिमा काञ्चनद्युतिः । महनीया महेन्द्रौघै - रघसंघातघातिनी ||६४ || विक्रमादित्यभूपालादष्टाष्टदशवत्सरे (१०८८) । विमलेन पुराकारि, श्रीम 9%8888888888888 208% 308% 883% अष्टमः प्रस्तावः । ॥११७॥
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy