SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ माराधयितुमम्बिकाम् । विधिवत्सकलत्रोऽभूत् , प्रयतः सुहितेन्द्रियः ॥२८॥ युग्मम् ॥ उपवासत्रयस्यान्ते, सा प्रत्यक्षाभवत्तयोः। | सुराः सत्ववतां यस्मात्, प्रसीदन्त्यचिरादपि ॥२९॥ अवादीदम्बिका देवी, तमदीनमुखद्युतिम् । वरं वृणु महाभाग!, प्रसन्नास्मि | तवाधुना ॥३०॥ दण्डाधिपो जजल्पाथ, सर्वप्रार्थितपूरके । वंशाधीपं सुतं देहि, चैत्यं चोधिरोपरि ॥३१॥ तादृक्पुण्योदयाभावा नास्ति प्राप्तिद्वयं तव । एकं वृणु वरं मत्रि-नित्याचष्ट सुरेश्वरी ॥३२॥ ततोऽसौ देवतादेशमित्याकर्ण्य विमृष्टवान् । पुत्रं वा प्रार्थये | पुण्य, प्रासादं वाञ्चलोपरि ॥३३॥ अथवा खलु संसारवृद्धिमात्रफलं सुतः। प्रासादस्तु जिनेंद्रस्य, लोकद्वयसुखप्रदः ॥३४॥ संप्रा|प्तोऽप्यथवा पुत्रः। सुकृती न भवेद्यदि । विषांकुर इवायातं, तदा सर्वत्र दुःखभूः॥३५।। आस्तां समधिकः पुण्यैः, पितुः पुत्रः पवित्रधीः । प्रायस्तुल्योऽपि कस्यापि, जायते सुकृताद्यदि ॥३६॥ तदसारं परित्यज्य, पुत्रप्राप्तिमनोरथम् । प्रासादं प्रार्थये देवी, भाग्यावधिफलं | यतः ॥३७॥ यतः-महत्युपायेऽपि कृते, फलं भाग्यानुसारतः । पीयूषरुचिपानेऽपि, राहो वांगपल्लवाः ॥३८॥ सेवितोऽपि चिरं |ale | स्वामी, विना भाग्यं फलं न हि । भानोराजन्मभक्तोऽपि, पश्य निश्चरणोऽरुणः ॥३९॥ पप्रच्छानुमतिं ज्ञातुं, ततोऽसौ प्राणवल्लभाम् । प्रायः शक्रोऽपि कार्यार्थी, योषोत्संमुखमीक्षते ॥४०॥ सतीमतल्लिका स्माह, प्राणेशं सा कृताञ्जलिः । भवाङ्करनिभं पुत्रं, मुक्त्वाईन्मदिरं वृणु ॥४१॥ पुत्रमातृकलत्रादि सम्बन्धा भ्रमतो विभो । भवे भवे बभूवांसो, भूयांसो हि शरीरिणः ॥४२॥ परं सत्कृत्य| सामग्री, भवकोटयापि दुर्लभा । संसारसागरे घोरे, प्राप्तिश्चिन्तामणेरिव ॥४३॥ इत्याकूतं ततः पल्या, ज्ञात्वा ज्ञातभवस्थितिः। | तथैव प्रार्थयामास, स देवी दलितापदम् ॥४४॥ अम्बाऽभाषिष्ट तुष्टात्मा, तवेष्टस्य समागमः । भावी पुण्यात्मनां प्रष्ठ, प्रतीक्षस्व क्षणं | परम् ॥४५॥ यावताहमधिष्ठाच्या, भूधरस्यास्य संमतम् । श्रीमातुः पुनरादाय, समायामि तवान्तिकम् ॥४६॥ ध्यानलीनमनास्तस्थौ,
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy