SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ अष्टम: प्रस्तावः। श्रीवस्तुपालeel चैत्राष्टमीदिने लक्षतण्डुलान् फलसंयुतान् । प्रभोः पुरो ददानोत्र, लक्षग्रामाधिपो भवेत् ॥९॥ प्रतिष्ठितो युगादीशः, श्रीनागेन्द्रादिचरितम् । * मरिभिः । षण्मासीसेवया दत्ते, षट्खण्डैश्वर्यसम्पदम् ॥१०॥ यात्रिकान् वञ्चयन्त्यत्र, तीर्थे कूटप्रयोगतः। भवान्तरे भवन्त्येव, * हीनाङ्गा हीनयोनयः ॥११।। गिरेरधित्यकावन्या, भूषणं गतदूषणा । अस्ति चन्द्रावतीनाम, पुरी गुणगरीयसी ॥१२॥ आसीद्दण्डा॥११६॥ धिपस्तत्र, प्राग्वाटान्वयमण्डनम् । विमलः कमलाखामिसन्निभो भुजलीलया ॥१३॥ सम्यग्दृष्टिशिरोरत्नं, सपत्नद्रुमकुञ्जरः । श्रीभीम गौर्जराधीशप्रसादस्य परोऽवधिः ॥१४॥ युग्मम् ॥ येन सिन्धुधराधीशसङ्ग्रामे दारुणे पुनः । व्यधायि वीररत्नेन, साहाय्यं निजभूभुजः ॥१५॥ परमारनरेन्द्रोऽपि, यस्यावस्कन्दशङ्कया । राजधानीसुखं त्यक्त्वा, गिरिदुर्गमशिश्रियत् ॥१६॥ मालवीयमहीपालकालसङ्क्रामकर्मणि । सेनानीपदमासाद्य, साहसी भीमभूभृतः॥१७॥ पञ्चानन इवोदामस्थामधाम द्विपावलीः। भञ्जयन् लीलया लेभे, |य आजौ विजयश्रियम् ॥१८॥ युग्मम् ॥ भोजनाभिग्रहेणैव, योऽवस्कन्ध त्रिभिर्दिनैः । स्थट्टाख्यनगराधीश, बबन्धे बलिवद्धरिः ॥१९॥ यस्मै सिंहासनं हैमं, नढुलनगराधिपः । ददौ छत्रं पवित्रं च, योगिनीनगरीपतिः ॥२०॥ चतु:कोट्याः सुवर्णस्य, व्ययेन विमलाचले। सङ्घाधिपपदं लेभे, येन यात्रापुरस्सरम् ॥२१॥ नामतो गुणतश्चास्य, श्रीरासीद्दयितामृता । रोहिणीव सदाचारा, न वक्रस्थितिभाक् परम् । ॥२२॥ शीललावण्यशालिन्या, पयोद इव दण्डभृत् । एकयैव तया पत्न्या, शुशुभे विद्युतेव सः॥२३॥ कल्पव ल्लीव सा नित्यं, स्वजनाभीष्टदायिनी। परं निजकुलाधारसत्पुत्रफलवर्जिता ॥२४॥ अर्बुदाचलचूलायां, विधापयितुमाईतम् । प्रासादं * विमलस्यासीदेका चिन्तानिशं हृदि ॥२५॥ सुकलत्रात् श्रियो देव्याः, पुत्र प्रद्युम्नसन्निभम् । प्राप्तुमीहा द्वितीयाभूत्स्ववंशोन्नतिहे-* तवे ॥२६॥ ततः श्रीनेमिनाथस्य, प्रतिमां प्रीतिकारिभिः । पुष्पादिभिः समभ्यर्च्य, विमलो विमलोदयः ॥२७।। सकलत्रां महादेवी ॥११६॥
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy