Book Title: Vastupal Charitam
Author(s): Jinharshsuri
Publisher: Doshi Shantilal Kalidas

View full book text
Previous | Next

Page 252
________________ श्रीवस्तुपाल ॐ चरितम् । ॥११९॥ *8488888888888888888% 88881 88888888888888888888888888 अष्टमः मेव ततोऽजनि ॥ १७॥ इति श्रुतिकटु श्रुत्वा तदुक्तं सचिवोऽवदत् । द्रम्माः किं क्वथिता एते, शटिता वाऽभवन् किमु ॥ १८॥ यद्विनष्टा अमी सर्वे, चतुरीभूय मे पुनः । भवानिह स्वयं भद्र, रारटीति पटुस्वरम् ||१९|| लोकानामुपकाराय, चैत्यकृत्याधिकारिणाम् । प्रस्तावः । आगच्छन्तो व्रजन्त्येते, भृशमक्षीणकोशताम् ||२०|| द्रम्माः सूत्रभृतां देयास्तदमीषां यथारुचि । यदुदाराशयैर्भाव्यं धर्मकार्ये विवेकिभिः ||२१|| कार्पण्यं धर्मकार्येऽपि ये सृजन्ति कुबुद्धयः । धनं भूयोऽपि सम्प्राप्तं, न तद्भोगाय जायते ||२२|| यतः - कृत्वा क्षयं स्नेहदशागुणानां, प्रदीपले खेव पलायते श्रीः । अवश्यमेकं त्ववशिष्यते तन्मालिन्यमस्मिन् जनितं तया यत् ||२३|| चत्वारो धनदायादा, धर्मचौरा निपार्थिवाः । ज्येष्ठेऽपमानिते पुंसां, हरन्त्यन्ये बलाद्धनम् ||२४|| तेजः पालेऽन्यदा नेमिपूजानिर्मितितत्परे । पश्यन्ती सूत्रधाराणां कर्मस्थायेषु मन्दताम् ||२५|| जगादानुपमादेवी, चातुर्येण सरस्वती । शोभनं शिल्पिनामग्रेसरं शास्त्रविदां वरम् ॥ २६ ॥ ॥ युग्मम् ॥ एकस्मिन्नपि भो भद्र, स्तम्भोद्धारणकर्मणि । एतावान् भवतां कालविलम्बश्रेद्भविष्यति ॥२७॥ तदाऽत्र पर्वते चैत्यं, कदा सिद्धिं प्रयास्यति । निगद्यते यतः प्राज्ञैर्धर्मस्य त्वरिता गतिः ||२८|| को जानाति क्षणः कीदृगू, भावी कोऽपि शरीरिणाम् । अचिरेव | चला लक्ष्मीरायुर्वायुरिवास्थिरम् ||२९|| निर्विलम्बं ततः कार्यं, पुण्यकार्यं विवेकिना स्वजन्म सफलीकर्तुं, विशेषान्त्वधिकारिणा ॥३०॥ तामुवाच ततो वाग्मी, शोभनः शोभनाशयः (याम् ) । स्वामिन्युर्वीधरः सोऽयं, दुरारोहः सुरैरपि ॥ ३१ ॥ यत्र शीतं पतत्युग्रं, प्रातः कृत्यविघातकृत् । तुषारशीतलो वायुर्मर्माविद्वातिसंततम् ||३२|| मध्याह्ने क्रियते सूत्रधारैः प्रत्येकमात्मना । भोजनोपक्रमः कष्ट, दुर्भरोदरपीडितैः ||३३|| भोजनानन्तरं कर्म, यावद्देवि विधीयते । तावत्सायं पुनः शीतं, प्रत्यनीकमिवोदयेत् ॥ ३४ || भवेत्सूत्रभृतां नित्यं शाकगोरसवर्जितं । भोजनं तेन देहेषु न शक्तिरपि तादृशी ||३५|| स्तोकं स्तोकं ततः कर्म, सञ्चरत्यत्र भूभृति । साम ॥ ११९॥

Loading...

Page Navigation
1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286