________________
श्रीवस्तुपाल ॐ चरितम् ।
॥११९॥
*8488888888888888888% 88881
88888888888888888888888888
अष्टमः
मेव ततोऽजनि ॥ १७॥ इति श्रुतिकटु श्रुत्वा तदुक्तं सचिवोऽवदत् । द्रम्माः किं क्वथिता एते, शटिता वाऽभवन् किमु ॥ १८॥ यद्विनष्टा अमी सर्वे, चतुरीभूय मे पुनः । भवानिह स्वयं भद्र, रारटीति पटुस्वरम् ||१९|| लोकानामुपकाराय, चैत्यकृत्याधिकारिणाम् । प्रस्तावः । आगच्छन्तो व्रजन्त्येते, भृशमक्षीणकोशताम् ||२०|| द्रम्माः सूत्रभृतां देयास्तदमीषां यथारुचि । यदुदाराशयैर्भाव्यं धर्मकार्ये विवेकिभिः ||२१|| कार्पण्यं धर्मकार्येऽपि ये सृजन्ति कुबुद्धयः । धनं भूयोऽपि सम्प्राप्तं, न तद्भोगाय जायते ||२२|| यतः - कृत्वा क्षयं स्नेहदशागुणानां, प्रदीपले खेव पलायते श्रीः । अवश्यमेकं त्ववशिष्यते तन्मालिन्यमस्मिन् जनितं तया यत् ||२३|| चत्वारो धनदायादा, धर्मचौरा निपार्थिवाः । ज्येष्ठेऽपमानिते पुंसां, हरन्त्यन्ये बलाद्धनम् ||२४|| तेजः पालेऽन्यदा नेमिपूजानिर्मितितत्परे । पश्यन्ती सूत्रधाराणां कर्मस्थायेषु मन्दताम् ||२५|| जगादानुपमादेवी, चातुर्येण सरस्वती । शोभनं शिल्पिनामग्रेसरं शास्त्रविदां वरम् ॥ २६ ॥ ॥ युग्मम् ॥ एकस्मिन्नपि भो भद्र, स्तम्भोद्धारणकर्मणि । एतावान् भवतां कालविलम्बश्रेद्भविष्यति ॥२७॥ तदाऽत्र पर्वते चैत्यं, कदा सिद्धिं प्रयास्यति । निगद्यते यतः प्राज्ञैर्धर्मस्य त्वरिता गतिः ||२८|| को जानाति क्षणः कीदृगू, भावी कोऽपि शरीरिणाम् । अचिरेव | चला लक्ष्मीरायुर्वायुरिवास्थिरम् ||२९|| निर्विलम्बं ततः कार्यं, पुण्यकार्यं विवेकिना स्वजन्म सफलीकर्तुं, विशेषान्त्वधिकारिणा ॥३०॥ तामुवाच ततो वाग्मी, शोभनः शोभनाशयः (याम् ) । स्वामिन्युर्वीधरः सोऽयं, दुरारोहः सुरैरपि ॥ ३१ ॥ यत्र शीतं पतत्युग्रं, प्रातः कृत्यविघातकृत् । तुषारशीतलो वायुर्मर्माविद्वातिसंततम् ||३२|| मध्याह्ने क्रियते सूत्रधारैः प्रत्येकमात्मना । भोजनोपक्रमः कष्ट, दुर्भरोदरपीडितैः ||३३|| भोजनानन्तरं कर्म, यावद्देवि विधीयते । तावत्सायं पुनः शीतं, प्रत्यनीकमिवोदयेत् ॥ ३४ || भवेत्सूत्रभृतां नित्यं शाकगोरसवर्जितं । भोजनं तेन देहेषु न शक्तिरपि तादृशी ||३५|| स्तोकं स्तोकं ततः कर्म, सञ्चरत्यत्र भूभृति । साम
॥ ११९॥