________________
BY XBXX£3% -2483888338838881
च, सुखारोहाय ऋद्धिमान् ॥९९॥ उभयोः पार्श्वयोर्हद्वपङ्क्ति पूर्णां सुवस्तुभिः । प्रतिक्रोशमसौ चक्रे, स यावत्पञ्चयोजनीम् ॥१००॥ युग्मम् || अधित्यकां गिरेरस्य, व्योमाग्रोल्लेखिनः क्षणात् । तदध्यारोपयत्सर्वं सप्रभ: सचिवानुजः ॥ १ ॥ ज्ञात्वा विमलचैत्येऽसौ, मिथ्यादृक्करसंस्थितिम् । प्रार्थितार्थार्पणात् शैवमुनीन् संतोष्य युक्तिमान् ||२|| श्रीमातां विपुलैर्भोगैरानन्द्य क्षेत्रदेवतां । देवदायान् समुच्छिद्य, निःशेषान् शक्तियुक्तितः ॥ ३॥ कूर्मचक्रं निवेश्याधो, मुहूर्त्ते बलिपूर्वकम् । प्रासादयोग्यभूपीठं, स ततोऽबन्धयद् दृढम् |||४|| त्रिभिर्विशेषकम् | शोभनप्रमुखान् सूत्रधारान् पञ्चशतीमितान् । यथार्हयुक्तिसंतुष्टान् कर्मस्थाने नियोज्य सः ||५|| चन्द्रावतीं पुनः प्राप्य, चम्पकस्य गृहेऽगमत् । कार्यार्थं विनयं कुर्वन्, साञ्जसं तमुवाच च ॥६॥ युग्मम् । कारयामो वयं चैत्यमर्बुदोर्वीधरेऽधुना । भवांश्च नगरश्रेष्ठी, सुश्रावकशिरोमणिः ||७|| पूजासारादिसान्निध्यं कुरुषे यदि सोद्यमः । तदा ब्रजामो निश्चिन्तहृदयाः | स्वगृहं प्रति ||८|| सोऽपि दाक्षिण्यवान् दक्षस्तदुक्तिं प्रतिपन्नवान् । नाङ्गीकुर्वन्ति के वाचं, पुंसस्तादृग्विधस्य हि ॥ ९ ॥ सर्वेषां सूत्रधाराणां कर्मस्थाना (या) धिकारिणम् । ऊदाख्यं श्रावकं कृत्वा, निजपत्न्याः सहोदरम् ||१०|| तत्रार्बुदगिरौ धीमांस्तेजः पालोऽथ मन्त्रिराट्र ( राजधानीं क्रमात्प्राप्तः स प्रणम्य सहोदरम् ) । चैत्यकृत्यादिवृत्तान्तं, समग्रं समवेदयत् ॥ ११॥ युग्मम् ॥ कपपट्टाश्मनोऽरिष्टनेमिबिम्बं विधाय सः । तच्चैत्यहेतवेऽरिष्टशतध्वंसि वृहत्तमम् ॥ १२॥ सुरग्ने च प्रतिष्ठाप्य, सोत्सवं निजसूरिभिः । अनुजेन समं प्रैषी| दर्बुदोधरोपरि ||१३|| युग्मम् ॥ गर्भमण्डपमात्रं तन्निष्पन्नं बहुभिर्दिनैः । निरीक्ष्य नेमिनश्चैत्यमूदाकं सोऽब्रवीदिति ॥१४॥ अद्या| प्येतन्महाभाग !, स्वल्पमेव कुतोऽभवत् । तस्मै निवेदयाभास, सोऽपि निर्विण्णमानसः ॥ १५ ॥ सूत्रधारा अमी देव, प्रेरिता बहुशो मया । न खरन्तेऽचिरश्रान्ताः, कर्मस्थायेऽत्र कर्हिचित् ॥ १६ ॥ आदायादाय दायादा, इव प्राग् हठतो बहून् । द्रम्मान् विनाशयन्त्येतत्, स्तोक
1488% 488% 3% 883% 4G8K8088*4