SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ अष्टमः प्रस्तावः। श्रीवस्तुपाल | तत्तथा मेने, मेनेशतनुजे गिरौ । उत्साहं नेमिनश्चैत्यचिकीर्षास्तस्य तन्वता ।।८।। ज्येष्ठादेशं ततः प्राप्य, स प्रौढैः पार्थिववृतः ।। चरितम् ।। | चन्द्रावत्यां स्वयं प्रापद्धारावर्षनृपालयम् ॥८२॥ राज्यभारधुराधारं, तेजःपालं समागतम् । वीक्ष्योत्थाय च सस्नेहमालिलिङ्ग नरेश्वरः ||८३॥ विधाय वसुधाधीशस्तं मृगेन्द्रासनास्थितम् । सत्कृत्यागमहेतुं च, पप्रच्छाथ जजल्प सः ॥८४॥ अर्बुदाधित्यकायां श्रीजिन॥११८॥ चैत्यं चिकीरसौ । साहाय्यं वो महीशानां, ज्येष्ठबन्धुः समीहते ॥८५॥ धारावर्षोऽब्रवीद्राजा, भ्रातस्तव गरीयसः । सेवकोऽस्मि महा * मात्य !, नियोज्यः सर्वकर्मसु ॥८६॥ अद्य मे सफलं राज्यं, प्रशस्या च गृहस्थितिः । मन्त्रिचिन्तामणियत्त्वं, स्वयमेवागतो गृहे ॥८७॥ | भवतो दर्शनं मन्विन् !, विना भाग्यन लभ्यते । जिनोक्तवर्त्मवद्विश्वजीवजातसुखावहम् ॥८८॥ अतोत्र भवता कार्यः, कृतार्थः स्वम| नोरथः । अस्मिन् कार्ये तवादे(शादुर्येवास्मि)शवशोऽस्म्यहं महामते ! ॥८९॥ ततो दानैस्तमानन्ध, सहायीकृत्य भूभुजम् । आरुरोह गिरेः शृङ्ग, स मत्री सङ्गतो नृपः ॥९०॥ भूमिभृतोपमांस्तत्र, राष्ट्रिकान् दुर्गसंस्थितान् (दुष्टचेष्टितान्) । पुरुहूत इवाहूय, गोगलिप्र| भृतीनसौ ॥११॥ उपायैः सदुपायज्ञः,सामदानादिभिः पुनः। सन्तोष्य विदधे धीमान् , निजकार्यनिवेदनम् ॥१२॥ युग्मम् ।। ऊचुस्त मुदितस्वान्ता, मन्त्रिराजपुरःस्थिताः। भृत्या इव करिष्यामस्वत्प्रयोजनमादरात् ॥९३॥ द्रम्माणां मूटकास्त्रिंशच्चैत्यभूमिजिघृक्षया। पतितान्वयतोषार्थ, तीरितास्तेन तद्विरा ॥९४॥ प्रीतस्वान्तास्ततः प्रोचुर्मन्त्रिणं ते तपोधनाः । श्रीमातुरुपदेशेन, तदौदार्येण विस्मिताः ॥९५।। एवं सर्वो गिरिमन्त्रिन्!, ग्रहीतुं शक्यते खया। भक्तिमूल्येन सर्वोऽयं,ततोऽस्माभिस्तवार्पितः ॥९६॥ ततः प्रसादात् श्रीमातुः, प्राप्तप्रासादभूमिकः। वयमारासणं गखा, सचिवोम्बानिदेशतः ॥९७॥ ततो निष्कासयामास, चैत्याई दलवाटकम् । चन्द्रमण्डलसकाश, तत्पुण्योदययोगतः ॥९८॥ युग्मम् ॥ ततोऽसौ सुगमस्थाने(निकषोम्बरिणीस्थान), कृता पद्यां नवां गिरौ। पशूनां च नराणां ॥११८॥
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy