Book Title: Vastupal Charitam
Author(s): Jinharshsuri
Publisher: Doshi Shantilal Kalidas
View full book text
________________
अष्टमः प्रस्तावः।
श्रीवस्तुपाल
| तत्तथा मेने, मेनेशतनुजे गिरौ । उत्साहं नेमिनश्चैत्यचिकीर्षास्तस्य तन्वता ।।८।। ज्येष्ठादेशं ततः प्राप्य, स प्रौढैः पार्थिववृतः ।। चरितम् ।। | चन्द्रावत्यां स्वयं प्रापद्धारावर्षनृपालयम् ॥८२॥ राज्यभारधुराधारं, तेजःपालं समागतम् । वीक्ष्योत्थाय च सस्नेहमालिलिङ्ग नरेश्वरः
||८३॥ विधाय वसुधाधीशस्तं मृगेन्द्रासनास्थितम् । सत्कृत्यागमहेतुं च, पप्रच्छाथ जजल्प सः ॥८४॥ अर्बुदाधित्यकायां श्रीजिन॥११८॥ चैत्यं चिकीरसौ । साहाय्यं वो महीशानां, ज्येष्ठबन्धुः समीहते ॥८५॥ धारावर्षोऽब्रवीद्राजा, भ्रातस्तव गरीयसः । सेवकोऽस्मि महा
* मात्य !, नियोज्यः सर्वकर्मसु ॥८६॥ अद्य मे सफलं राज्यं, प्रशस्या च गृहस्थितिः । मन्त्रिचिन्तामणियत्त्वं, स्वयमेवागतो गृहे ॥८७॥ | भवतो दर्शनं मन्विन् !, विना भाग्यन लभ्यते । जिनोक्तवर्त्मवद्विश्वजीवजातसुखावहम् ॥८८॥ अतोत्र भवता कार्यः, कृतार्थः स्वम| नोरथः । अस्मिन् कार्ये तवादे(शादुर्येवास्मि)शवशोऽस्म्यहं महामते ! ॥८९॥ ततो दानैस्तमानन्ध, सहायीकृत्य भूभुजम् । आरुरोह गिरेः शृङ्ग, स मत्री सङ्गतो नृपः ॥९०॥ भूमिभृतोपमांस्तत्र, राष्ट्रिकान् दुर्गसंस्थितान् (दुष्टचेष्टितान्) । पुरुहूत इवाहूय, गोगलिप्र| भृतीनसौ ॥११॥ उपायैः सदुपायज्ञः,सामदानादिभिः पुनः। सन्तोष्य विदधे धीमान् , निजकार्यनिवेदनम् ॥१२॥ युग्मम् ।। ऊचुस्त मुदितस्वान्ता, मन्त्रिराजपुरःस्थिताः। भृत्या इव करिष्यामस्वत्प्रयोजनमादरात् ॥९३॥ द्रम्माणां मूटकास्त्रिंशच्चैत्यभूमिजिघृक्षया। पतितान्वयतोषार्थ, तीरितास्तेन तद्विरा ॥९४॥ प्रीतस्वान्तास्ततः प्रोचुर्मन्त्रिणं ते तपोधनाः । श्रीमातुरुपदेशेन, तदौदार्येण विस्मिताः ॥९५।। एवं सर्वो गिरिमन्त्रिन्!, ग्रहीतुं शक्यते खया। भक्तिमूल्येन सर्वोऽयं,ततोऽस्माभिस्तवार्पितः ॥९६॥ ततः प्रसादात् श्रीमातुः, प्राप्तप्रासादभूमिकः। वयमारासणं गखा, सचिवोम्बानिदेशतः ॥९७॥ ततो निष्कासयामास, चैत्याई दलवाटकम् । चन्द्रमण्डलसकाश, तत्पुण्योदययोगतः ॥९८॥ युग्मम् ॥ ततोऽसौ सुगमस्थाने(निकषोम्बरिणीस्थान), कृता पद्यां नवां गिरौ। पशूनां च नराणां
॥११८॥

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286