Book Title: Vastupal Charitam
Author(s): Jinharshsuri
Publisher: Doshi Shantilal Kalidas

View full book text
Previous | Next

Page 251
________________ BY XBXX£3% -2483888338838881 च, सुखारोहाय ऋद्धिमान् ॥९९॥ उभयोः पार्श्वयोर्हद्वपङ्क्ति पूर्णां सुवस्तुभिः । प्रतिक्रोशमसौ चक्रे, स यावत्पञ्चयोजनीम् ॥१००॥ युग्मम् || अधित्यकां गिरेरस्य, व्योमाग्रोल्लेखिनः क्षणात् । तदध्यारोपयत्सर्वं सप्रभ: सचिवानुजः ॥ १ ॥ ज्ञात्वा विमलचैत्येऽसौ, मिथ्यादृक्करसंस्थितिम् । प्रार्थितार्थार्पणात् शैवमुनीन् संतोष्य युक्तिमान् ||२|| श्रीमातां विपुलैर्भोगैरानन्द्य क्षेत्रदेवतां । देवदायान् समुच्छिद्य, निःशेषान् शक्तियुक्तितः ॥ ३॥ कूर्मचक्रं निवेश्याधो, मुहूर्त्ते बलिपूर्वकम् । प्रासादयोग्यभूपीठं, स ततोऽबन्धयद् दृढम् |||४|| त्रिभिर्विशेषकम् | शोभनप्रमुखान् सूत्रधारान् पञ्चशतीमितान् । यथार्हयुक्तिसंतुष्टान् कर्मस्थाने नियोज्य सः ||५|| चन्द्रावतीं पुनः प्राप्य, चम्पकस्य गृहेऽगमत् । कार्यार्थं विनयं कुर्वन्, साञ्जसं तमुवाच च ॥६॥ युग्मम् । कारयामो वयं चैत्यमर्बुदोर्वीधरेऽधुना । भवांश्च नगरश्रेष्ठी, सुश्रावकशिरोमणिः ||७|| पूजासारादिसान्निध्यं कुरुषे यदि सोद्यमः । तदा ब्रजामो निश्चिन्तहृदयाः | स्वगृहं प्रति ||८|| सोऽपि दाक्षिण्यवान् दक्षस्तदुक्तिं प्रतिपन्नवान् । नाङ्गीकुर्वन्ति के वाचं, पुंसस्तादृग्विधस्य हि ॥ ९ ॥ सर्वेषां सूत्रधाराणां कर्मस्थाना (या) धिकारिणम् । ऊदाख्यं श्रावकं कृत्वा, निजपत्न्याः सहोदरम् ||१०|| तत्रार्बुदगिरौ धीमांस्तेजः पालोऽथ मन्त्रिराट्र ( राजधानीं क्रमात्प्राप्तः स प्रणम्य सहोदरम् ) । चैत्यकृत्यादिवृत्तान्तं, समग्रं समवेदयत् ॥ ११॥ युग्मम् ॥ कपपट्टाश्मनोऽरिष्टनेमिबिम्बं विधाय सः । तच्चैत्यहेतवेऽरिष्टशतध्वंसि वृहत्तमम् ॥ १२॥ सुरग्ने च प्रतिष्ठाप्य, सोत्सवं निजसूरिभिः । अनुजेन समं प्रैषी| दर्बुदोधरोपरि ||१३|| युग्मम् ॥ गर्भमण्डपमात्रं तन्निष्पन्नं बहुभिर्दिनैः । निरीक्ष्य नेमिनश्चैत्यमूदाकं सोऽब्रवीदिति ॥१४॥ अद्या| प्येतन्महाभाग !, स्वल्पमेव कुतोऽभवत् । तस्मै निवेदयाभास, सोऽपि निर्विण्णमानसः ॥ १५ ॥ सूत्रधारा अमी देव, प्रेरिता बहुशो मया । न खरन्तेऽचिरश्रान्ताः, कर्मस्थायेऽत्र कर्हिचित् ॥ १६ ॥ आदायादाय दायादा, इव प्राग् हठतो बहून् । द्रम्मान् विनाशयन्त्येतत्, स्तोक 1488% 488% 3% 883% 4G8K8088*4

Loading...

Page Navigation
1 ... 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286