Book Title: Vastupal Charitam
Author(s): Jinharshsuri
Publisher: Doshi Shantilal Kalidas

View full book text
Previous | Next

Page 247
________________ माराधयितुमम्बिकाम् । विधिवत्सकलत्रोऽभूत् , प्रयतः सुहितेन्द्रियः ॥२८॥ युग्मम् ॥ उपवासत्रयस्यान्ते, सा प्रत्यक्षाभवत्तयोः। | सुराः सत्ववतां यस्मात्, प्रसीदन्त्यचिरादपि ॥२९॥ अवादीदम्बिका देवी, तमदीनमुखद्युतिम् । वरं वृणु महाभाग!, प्रसन्नास्मि | तवाधुना ॥३०॥ दण्डाधिपो जजल्पाथ, सर्वप्रार्थितपूरके । वंशाधीपं सुतं देहि, चैत्यं चोधिरोपरि ॥३१॥ तादृक्पुण्योदयाभावा नास्ति प्राप्तिद्वयं तव । एकं वृणु वरं मत्रि-नित्याचष्ट सुरेश्वरी ॥३२॥ ततोऽसौ देवतादेशमित्याकर्ण्य विमृष्टवान् । पुत्रं वा प्रार्थये | पुण्य, प्रासादं वाञ्चलोपरि ॥३३॥ अथवा खलु संसारवृद्धिमात्रफलं सुतः। प्रासादस्तु जिनेंद्रस्य, लोकद्वयसुखप्रदः ॥३४॥ संप्रा|प्तोऽप्यथवा पुत्रः। सुकृती न भवेद्यदि । विषांकुर इवायातं, तदा सर्वत्र दुःखभूः॥३५।। आस्तां समधिकः पुण्यैः, पितुः पुत्रः पवित्रधीः । प्रायस्तुल्योऽपि कस्यापि, जायते सुकृताद्यदि ॥३६॥ तदसारं परित्यज्य, पुत्रप्राप्तिमनोरथम् । प्रासादं प्रार्थये देवी, भाग्यावधिफलं | यतः ॥३७॥ यतः-महत्युपायेऽपि कृते, फलं भाग्यानुसारतः । पीयूषरुचिपानेऽपि, राहो वांगपल्लवाः ॥३८॥ सेवितोऽपि चिरं |ale | स्वामी, विना भाग्यं फलं न हि । भानोराजन्मभक्तोऽपि, पश्य निश्चरणोऽरुणः ॥३९॥ पप्रच्छानुमतिं ज्ञातुं, ततोऽसौ प्राणवल्लभाम् । प्रायः शक्रोऽपि कार्यार्थी, योषोत्संमुखमीक्षते ॥४०॥ सतीमतल्लिका स्माह, प्राणेशं सा कृताञ्जलिः । भवाङ्करनिभं पुत्रं, मुक्त्वाईन्मदिरं वृणु ॥४१॥ पुत्रमातृकलत्रादि सम्बन्धा भ्रमतो विभो । भवे भवे बभूवांसो, भूयांसो हि शरीरिणः ॥४२॥ परं सत्कृत्य| सामग्री, भवकोटयापि दुर्लभा । संसारसागरे घोरे, प्राप्तिश्चिन्तामणेरिव ॥४३॥ इत्याकूतं ततः पल्या, ज्ञात्वा ज्ञातभवस्थितिः। | तथैव प्रार्थयामास, स देवी दलितापदम् ॥४४॥ अम्बाऽभाषिष्ट तुष्टात्मा, तवेष्टस्य समागमः । भावी पुण्यात्मनां प्रष्ठ, प्रतीक्षस्व क्षणं | परम् ॥४५॥ यावताहमधिष्ठाच्या, भूधरस्यास्य संमतम् । श्रीमातुः पुनरादाय, समायामि तवान्तिकम् ॥४६॥ ध्यानलीनमनास्तस्थौ,

Loading...

Page Navigation
1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286