Book Title: Vastupal Charitam
Author(s): Jinharshsuri
Publisher: Doshi Shantilal Kalidas
View full book text
________________
वर्षमतः परम् । दयादानं यतो ख्यातं, हेमवद्धातुपूत्तमम् ॥८८॥ त्रिभिविशेषकम् । इति चुलुकनरेन्द्रोद्दामसाम्राज्यलक्ष्मीपरिमलमुरभिः श्रीवस्तुपालः सहर्षम् । व्यधित विविधविश्वश्लाध्यसत्पुण्यकृत्यैर्जिनपतिमतभावान् सर्वलोकं विवेकी ॥८९॥
इति महामात्यश्रीवस्तुपालचरित्रे धर्ममाहात्म्यप्रकाशके श्रीतपागच्छाधिराजश्रीसोमसुन्दरसूरिश्रीमुनिसुन्दरसूरि
श्रीजयचन्द्रसूरिशिष्यपण्डितश्रीजिनहर्षगणिकृते हर्षाके सप्तमः प्रस्तावः ।।
अथाष्टमः प्रस्तावः।
अथार्बुदगिरेमन्त्री, श्रीनागेन्द्रगुरोगिंग । स सुरासुरपूज्यस्य, माहात्म्यं श्रुतवानिति ॥१॥ श्रीजैनशासने शैवशासने च विशेपतः। प्रख्यातोऽस्ति गिरीन्द्रोऽयं तीर्थत्वेनार्बुदख्यातः), सेवितो विविधर्षिभिः ॥२॥ अस्य शृङ्गे पुरा चक्रे चक्रभृद्भरतेश्वरः। हैमचैत्यं चतुरि, वचसा ऋषभप्रभोः ॥३॥ भूमीभृतोऽस्य माहात्म्यं, खण्डिताखिलपाप्मनः । वचोगोचरतां नेतुं, केवलं वेत्ति केवली
॥४तपास्यत्र पुरा कृत्वा, तीर्थेऽनेकमहर्षयः आसाद्य केवलज्ञानं, गताः शिवं समाधिना ॥५॥ दानशीलतपांस्यत्र, कृतानि * शुभभावतः। भूयो भूयो भवाघं च (भवाघसङ्घात), शोधयन्ति विशेषतः ॥६॥ अधित्यकां गिरेरस्य, पुनीते स समन्ततः । प्रपन्नHel प्रतिमः श्रीमान , वर्धमानजगद्गुरुः ॥७॥ ये दीपं कुर्वते वर्षमेकं नामेयवेश्मनि । ते कोटीश्वरतां प्राप्य, मोदन्ते वासवश्रिया ॥८॥

Page Navigation
1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286