Book Title: Vastupal Charitam
Author(s): Jinharshsuri
Publisher: Doshi Shantilal Kalidas

View full book text
Previous | Next

Page 244
________________ सप्तमः प्रस्तावः। श्रीवस्तपाल भ्रान्तिस्तवाभवत् ॥७२॥ तत्रैवाकार्य तं मन्त्री, प्रीणयन्नथ गोरसः । दशहेमसहस्राणां, दानेन समतूतुषत् ॥७३॥ अन्यदा तु कविः | चरितम् । कश्चिद् , दारियेणातिपीडितः । अभाणीत्सचिवाधीश, प्रतिविद्वत्सुरद्रुमम् ॥७४॥ स्नेहः साधुजने न भोजनविधौ वासः कुटीकोटरे, देहस्यावरणे न पुष्पमधिकं नेत्रे न केशोचये । अर्थः सूत्रितनव्यकाव्यनिकरे ग्रन्थौ न मन्त्रीश्वर!, स्याद् वृत्तिः पठने न जीवनविधौ ॥११५|| | प्रायः कवीनां कलौ ॥७५।। तदुक्तं मत्रिराट् श्रुखा, तत्कदुःखजिहासया । द्रम्माणां त्रीणि लक्षाणि, त्रीणि वर्षासनान्यदात् ॥७६॥ वाजीनां यानपात्रेषु, तीरे प्राप्तेषु भूरिषु । वारिधेस्तटमायासीत्सोऽन्यदा तद्दिदृक्षया ॥७७॥ उत्तार्यमाणा यत्नेन, यानपात्राजनादिभिः । तेजस्विनस्तदा जाता, वाजिनो मत्रिडक्पथे ॥७८॥ तानालोक्य कवीनेष, दानवीराग्रणीजगौ। प्रावृट्काले पयोराशिः, कथं | गर्जितवर्जितः ॥७९॥ सोमेश्वरस्तदा शीघ्रं, कविस्तां समपूरयत् । अन्तःसुप्तजगन्नाथनिद्राभङ्गभयादिव ॥८०॥ षोडश प्रददौ तस्म, | कवये कविकुञ्जरः । समस्यापूरणात्प्रीतो, वाजिनो वेगराजिनः ॥८१॥ पुनः कवीनां सोल्लासः, समस्यायाः पदं पुरः । तेजःपालाग्रजोऽपाठीत , काकः किं वा क्रमेलकः ॥८२॥ येनागच्छन्ममाख्यातो, येनानीतश्च मे पतिः। प्रथमं सखि कः पूज्यः, काकः किंवा क्रमेलकः ॥८३॥ (तेनेत्यपूरि वेगेन समस्येयं ततो ददौ । तस्मै स पोडश स्वर्णसहस्राणि प्रसत्तिमान् ॥) अत्रान्तरे कविः कश्चित्तमेवं सस्पृहोऽवदत् । स्तौति त्वां ब्रह्मणः पुत्री, धर्मपुत्राशया प्रभो ! ॥८४॥ स्वस्तिश्रीधर्मपुत्रं त्रिभुवनजननी श्रीमती ब्रह्मपुत्री, धात्र्यां | श्रीवस्तुपालं कुशलयति सदा कार्यमेतन्निवेद्य । योऽभूत्कल्पद्रुकल्पः सकलतनुमतां नोऽधुना भोजराजस्तत्सीदन्तस्त्वयैते जगति तनु| भृतो रक्षणीयाः प्रयत्नात् ॥८५।। इति वाग्वादिनीकाव्यं, निशम्य मुदितः किल । तं लक्षद्रम्मदानेन, प्रीणयित्वा दयोदधिः ॥८६॥ * मन्त्री सीदजनाधारमुद्दिश्या(दित्सया)भिग्रहं ललौ । सीदल्लोकसमाध्यर्थ, द्रम्मकोटीव्ययो मया ॥८७॥ विभवे सति कर्तव्यः, प्रति ॥११५॥

Loading...

Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286